This page has not been fully proofread.

कामसूत्रम् ।
 
३ आदितोऽध्यायः]
 
वैजयिकीनां व्यायामिकीनां च विद्यानां ज्ञानम्, इति चतुः-
षष्टिरङ्गविद्या: कामसूत्रस्यावयविन्यः ॥
 
Spe
 
गीतमित्यादि । गीतवाद्यनृत्यालेख्यानि चत्वारि प्रायः स्वशास्त्रविहित-
प्रपञ्चानि । तथापि संक्षेपतः कथ्यन्ते – 'स्वरगं पदगं चैव तथा लयगमेव
च । चेतोवैधानगं चैव गेयं ज्ञेयं चतुर्विधम् ॥ घनं च विततं वाद्यं ततं
सुषिरमेव च । कांस्यपुष्करतत्रीभिर्वेणुना च यथाक्रमम् ॥ करणान्यङ्गहा-
राध विभावो भाव एव च । अनुभावो रसाश्चेति संक्षेपानृत्यसंग्रहः ॥'
तद्विविधम् नाट्यमनाट्यं चेति । तथोक्तम् –'खर्गे वा मर्त्यलोके वा पा-
ताले वा निवासिनाम् । कृतानुकरणं नाट्यमैनाट्यं नर्तकाश्रितम् ॥ इति ।
तन्त्रान्तरे तु नृत्यभेदज्ञापनार्थमेव पृथङ्नाट्यकलोक्तेति विज्ञेयम् ॥ आले-
ख्यमिति । 'रूपभेदाः प्रमाणानि भावलावण्ययोजनम् । सादृश्यं वर्णि-
का भङ्ग इति चित्रं षडङ्गकम् ॥" इति । एतानि परानुरागजननान्यात्म-
विनोदार्थानि च ॥ विशेषकच्छेद्यमिति । विशेषकस्तिलको यो ललाटे
दीयते, तस्य भूर्जादिपत्रमयस्यानेकप्रकारं छेदनमेव च्छेद्यम् । पत्रच्छेद्य-
मिति वक्तव्यम् । वक्ष्यति च – 'पत्रच्छेद्यानि नानाभिप्रायाकृतीनि प्रे-
षयेत्' इति । सत्यम् । विशेषकग्रहणमादरार्थम् । विलासिनीनामतिप्रि-
यत्वात् ॥ तण्डुलकुसुमवलिविकारा इति । अखण्डतण्डुलैर्नानावर्णैः सर-
स्वतीभवने कामदेवभवने वा मणिकुट्टिमेषु मक्तिविकाराः । तथा कुसुमै-
र्नानावर्णैर्मथितैः शिवलिङ्गादिपूजार्थ भक्तिविकाराः । अत्र ग्रथनं माल्य-
ग्रथन एवान्तर्भूतम् । भक्तिविशेषेणावस्थापनं कलान्तरम् ॥ पुष्पास्तरण-
मिति । यन्नानावर्णैः पुष्पैः सूचीवानादिबद्धैरभ्यस्यते तदेव । वासगृहो-
पस्थानमण्डपादिपु यस्य पुष्पशयनमित्यपरा संज्ञा ॥ दशनवसनाङ्गराग
इति । रागशब्दः प्रत्येकं योज्यते । तत्राङ्गरागोऽङ्गमार्टि: कुङ्कुमादिना ।
रञ्जनविधिरिति वक्तव्ये दशनादिग्रहणमादरार्थम् । विलासिनीनां दश-
१. 'इति कामसूत्राइविद्या.' इत्येव पाठो वृत्तौ बहुपु मूलपुस्तकेषु च दृश्यते.
२. 'चेतोविधानगं चैव गेयं ब्रूयुः' पा०. ३. 'न नाढ्यं नर्तकाश्रयम्' पा०.
४. वि.
नोदात्मकानि च' पा०. ५. 'सूचीवाणादि-' पा०.