This page has not been fully proofread.

३ अध्यायः]
 
१ साधारणमधिकरणम् ।
 
३१
 
आचार्यास्त्विति । तुशब्दो विशेषणार्थः । पुरुषाणां स्वातन्त्र्यात्सु
लभा उपदेष्टारः । तत्र प्रवृत्तपुरुषसंप्रयोगा । पुरा चानुभूतरसत्वाढभिज्ञा ।
धात्रेयिका धात्र्या अपत्यम् । सा हि सहसंप्रवृद्धत्वाद्विश्वास्या । ईत्येक
आचार्यः । तथाभूता चेति । प्रवृत्तपुरुषसंप्रयोगा सखी वा । निरत्ययति ।
निर्दोषसंभाषणत्वाद्विश्वास्या । इति द्वितीया । सवयाश्चेति तुल्यवयाः
प्रीतिविश्वासयोरास्पदम् । चशब्दात्तथा
भूतेति वर्तते । मातृप्वसा मातुर्भ-
गिनी । इति तृतीया । विस्रव्धेति । विश्वस्ता । तत्स्थानीया मातृष्वस-
तुल्या मातृभगिनीत्वेन गृहीता वृद्धदासी विदितवहुवृत्तान्ता । इति चतुर्थी ।
पूर्वसंसृष्टा पूर्व यया सह प्रीतिरुपन्ना सा विश्वास्या भिक्षुकी भिक्षणशीला
या काचित्सा देशहिण्डनकुशला । इति पञ्चमी । स्वसा च ज्येष्ठा भ-
गिनी । विश्वासप्रयोगादिति । यदा तत्समक्षं विश्वासात्पुरुपान्तरेण सं-
प्रयुक्ता स्यात् । अन्यथा खसा खसारमपि नेर्प्यया शिक्षयति । इति
षष्ठी । इत्युक्तम् । ग्रहणं कामसूत्रं तदगविद्याः । तासामङ्गविद्यानामयमु
द्देशः । शास्त्रान्तरे चतुःषष्टिर्मूलकला उक्ताः । तत्र कर्माश्रया चतुर्वि-
शतिः । तद्यथा – गीतम्, नृत्यम्, वाद्यम्, लिपिज्ञानम्, वचनं चोदा-
रम्, चित्रविधिः, पुस्तकर्म, पत्रच्छेद्यम्, माल्यविधिः, आस्वाद्यविधा-
नम्, रैलपरीक्षा, सीव्यम्, रङ्गपरिज्ञानम्, उपकरणक्रिया, मान-
विधिः, आजीवज्ञानम्, तिर्यग्योनिचिकित्सितम्, मायाकृतं पापण्डस-
मयज्ञानम्, क्रीडाकौशलम्, लोकज्ञानम्, वैचक्षण्यम्, संवाहनम्,
शरीरसंस्कारः, विशेषकौशलं चेति । द्यूताश्रया विंशतिः । तत्र
निर्जीवाः पञ्चदश । तद्यथा - आयुःप्राप्तिः, अक्षविधानम् रूपसंख्या,
क्रियामार्गम्, वीजग्रहणम् नयज्ञानम् करणादानम्, चित्राचित्र-
विधिः, गूढराशिः, तुल्यामिहारः, क्षिप्रग्रहणम्, अनुप्राप्तिलेखा-
स्मृतिः, अभिक्रमः, छलव्यामोहनम्, ग्रहदानं चेति । सजीवाः
 
D
 

 
19
 

 
१. 'इत्येकसबन्ध आचार्य:' पा०. २. 'भगिनीति गृहीता' पा०. ३० ३.
हुवृत्ता' पा०. ४. 'चोदारचित्रविधिः' पा०. ५. 'आश्रव्यविधानम्' पा०. ६.
हपरीक्षा' पा०.
७. 'यानविधि ' पा० ८. 'वैवक्षसवाटनम' पा०.