This page has not been fully proofread.

१५
 
त्वमवैति सोऽवश्यं धर्मादीनू परस्परस्य अनुपघातेन रक्षन् । लोकवर्ति-
नीमिति इहलोकपरलोकमार्ग शोभनाशोभनात् । एतत्कुशल इति । एत-
सिन्शास्त्रे कुशलः । विद्वान् ज्ञानवान् । धर्मार्थावधर्ममयार्था कामेन न वा-
ध्यते । कामीति गृहस्थः । प्रयुञ्जान इति शास्त्रार्थम् ॥ प्रसिध्यति लोकेषु
प्रमाणपुरुषो भवति । नातिरागात् एकत्वादिति ।
 
इति सप्तमेऽधिकरणे द्वितीयोऽध्यायः ।
 
आदितः षट्त्रिंशः ॥ समाप्तं च कामसूत्रटीकायां जयमङ्गलाख्याया-
मौपनिषदिकं नाम सप्तममधिकरणम् ॥
 
समाप्तम्
 
PRINTED AT THE 'NIRNAYA SAGARA' PRESS.