This page has not been fully proofread.

१०
 
व्धत्वात् तस्योपरिष्टकेन रागप्रत्यानयनं तेनैव विसृष्टिसुखस्योत्पादनात् ।
गतवयस इति वृद्धस्य । व्यायतस्य चेति । मेदस्विनः । उभयस्यापि
ध्वस्तो रागो लिङ्गस्य दुःखेन उत्थाप्यमानत्वात् । ताभ्यामेवौपरिष्टकमेव
रागप्रत्यानयनं रतयोजने प्रवर्तयितव्यमसमर्थत्वात् ॥
 
अपद्रव्याणि च योजयेत् । यस्य प्रवर्तकोऽप्रवर्तकन्ध रागः स कृ-
त्रिमाणि साघनप्रकाराणि च योजयेत् ॥
 
तान्यविद्धस्य विद्धस्य वा लिङ्गस्य । तत्र पूर्वमधिकृत्याह-
तानीति । सुवर्णादयो द्रव्याणि येषामपद्रव्याणामिति समासः । तत्र
कालायसं लोहं गवलशृङ्गं प्रतीतम् । द्रव्यशब्दः प्रत्येकं योज्यः । त्रापुषाणि
त्रपुपो विकारत्वात् 'त्रपुजतुनोः पुक्' ॥ गुणानाह-
मृदूनीति । मृदुत्वात्साघनस्पर्श नयन्ति। शीतवीर्यत्वं च प्रवेशकाले शी-
तलं स्पर्शे कर्मणि च व्याहारे घृष्णूनि घर्षणशीलानि भवन्ति । अनुजेन (?)
त्वात् । दारुमयानि तु विपरीतानीत्यभिप्रायः। साम्यतश्चेति । किंचिदेव कस्या-
श्चित् प्रियं भवति । अतो दारुमयान्यपि योज्यानीति मन्यते । तानि प्रका-
रान्तरेण दर्शयन्नाह - लिङ्गप्रमाणान्तरमिति । यदा स्तब्धलिङ्गस्य आनाहः
प्रमाणं तदन्तरं छिद्रं यस्य तत् बिन्दुभिरिति । (रित्यु) उत्कीर्णैः कर्कशपर्यन्तं
कर्कशष्टष्टमित्यर्थः । तद्वलयमिव पिनद्धं स्तव्धं लिङ्गं संपीड्य तिष्ठति । एते
एवेति । वलये द्वे चतुर्पु त्रिपु वा स्थानेषु विशिष्टसंधिनि घटिते त्रिःप्रभृति
यावत्ममाणं लिङ्गस्यायामतः तत्प्रमाणं चूडकः ।
 
-
 
एकामेव लतिकामिति । लताकारा सीसकादिमयी । प्रमाणवशेनेति ।
लिगस्यायामपरिणाहवशेन । वेष्टयेदित्येकचूडकम् । उभयत इति । द्वयोः
पार्श्वयोः । मुखछिद्र इति । येन भागेन लिङ्गं प्रवेश्यते तन्मुखं तद्द्योः
पार्श्वयोः छिद्रं कटिबन्धनसूत्रप्रक्षेपणाथै यस्याः । कर्कशपृषतगुटिकायुक्ता
इति । उत्कीर्णैः कर्कशबिन्दुमिः युक्तः । कञ्चुकः सर्वे लिङ्गमवच्छाद्य
अवस्थितत्वात् यस्य । जालकमिति । प्रतीतिः स द्विधा खरकञ्ञ्जुको यो-
यमुक्तः । लक्ष्णकञ्चुको यो मसृणपृष्ठः । तदुभ्यमपि समन्तात्कञ्चकः । यस्तु म-
णिभागमाच्छाद्य तिष्ठति सोर्थ (६)कञ्चकः ॥ यस्य मणिरक्ष इति प्रतीतिः गु-
1
 
1
 
1