This page has not been fully proofread.


 
यस्यास्तु न कश्चित्कन्याभावं मोचयति तत्र विधिमाह----
सख्यैव त्विति । दास्या वा कुशलया मोचितकन्याभावा इत्यङ्गुलि -
कर्मणा का (हा) रितकौमारविधिः । कथमेवं सौभाग्यमिति चेदत्राह-
सुगृहीतकामसूत्रामिति । आभ्यासिकेपु वाडवकादिकेषु प्रतिष्ठितां
शिक्षितां वयसि तारुण्ये प्रतिष्ठिताम् । यदा रूपयौवनवती विदग्धेत्यभिपतन्ति
नागरिकाः तथा (दा) सौभाग्ये प्रतिष्ठितेत्यवसृजन्ति । व्यवहारे प्रवर्तयन्ति ।
प्राच्योपचारादिति / व्यवहारात् । पूर्वकालिको विधिः यत्कन्याभाव-
मोचनम् ॥
 
-
 
पाणिग्रह इति । यः पाणि गृहीतवान् । गृह्णातीति ग्रहः । पाणेर्ग्रह इति
समासः । अव्यभिचार्य इति । संवत्सरं तेनैव सह वसेत् ॥ तत इति ।
संवत्सरादूर्ध्वम् । यथाकामिनीति । यथेप्सिता कामयते वेश्याघर्मस्थित-
त्वात् ॥
 
तेनेति । गृहीतपाणिना। निमन्त्रयमाणेति । अद्य रात्रौ मया सह शक्ति-
व्यमिति । लाभमुत्सृज्य अन्यस्माद्भवन्तमपि ॥
सौभाग्यवर्द्धनं चेति ।
 
एवं च कृत्वा पुनरभियातव्यमिति वैशिकेनोक्तम् ।
रङ्गोपजीविनामिति ।
नटादीनां विशेषमाह -
 
तूर्य इति । नृत्तविधौ विशिष्टमुपरञ्जयेत् नृत्तगीतादिभिः ॥
इति सुभगंकरणमेकोऽनपष्टितमं प्रकरणम् ॥
 
-
 
एवं लोकप्रियतामात्मनो विहितवतोऽभिप्रेतसिच्यर्थं वशी (द्रवी)-
करणमुच्यते – धत्तूरकेति । घत्तूरकबीजानि ॥ चूर्णैरिति । समीकृता-
नाम । मधुमित्रैरिति । माक्षिकमधुमिश्रैरिति । यथा नच प्रयोज्या
जानाति लिप्तलिङ्गो मामभिगच्छतीति ।
 
वातोहान्तपत्रं वामहस्तेन ग्रहीतव्यम् । मृतकनिर्माल्यं यत्तदुरसि
स्थितम् । मयूरास्थि जीवंजीवकास्थि, न केकिसंबन्धि ग्राह्यम् । येपां
चूर्णेन अवचूर्णनं स्त्रीणां शिरसि पुरुषाणां पादयोः ॥