This page has not been fully proofread.

कामसूत्रम् ।
 
३ आदितोऽध्यायः]
 
प्रागिति । प्राग्यौवनात्स्त्री कामसूत्रं तदङ्गविद्याश्चाधीयीत पितुर्गृह
। तरुण्याः परिणीतत्वादखतन्त्रायाः कुतोऽध्ययनम् । 'युवतिः' इति
कान्तरम् । तत्र स्त्रीपर्यायो द्रष्टव्यः । प्रत्ता चेति । प्रकर्पेण दत्ता ।
डायामेव 'अच उपसर्गात्तः' इति तत्त्वम् । ऊढेत्यर्थः । त्रिविधं दानम्,
सा वाचा कर्मणा चेति । पत्युरभिप्रायादिति । यदा पत्यानुज्ञाता त-
यीत । अन्यथा स्वैरिणीत्याशङ्कनीया स्यात् । शास्त्रग्रहणस्याभावा-
ते । तासां शास्त्रानधिकारात्, शास्त्रं प्रहीतुमसमर्थत्वाच्च । इहेति ।
मशास्त्रे स्त्रियमुद्दिश्य शासनम्, इदं कार्यमिदं नेत्येवंरूपम्, उपदेष्टुमन-
इत्याचार्या मन्यन्ते ।
 
प्रयोगग्रहणं त्वासाम् । प्रयोगस्य च शास्त्रपूर्वकत्वादिति वा-
यनः ॥
 
प्रयोगग्रहणमिति । प्रयुज्यत इति प्रयोगोऽर्थस्तग्रहणं तासाम् ।
ज्ञेभ्यो मा भूच्छास्त्रग्रहणम् । स च योषिदुपयोगीति शास्त्रेणावेदितः
मन्यैरुपदिश्यते तस्मान्नानर्थकं स्त्रीशासनम् ।
 
तंत्र केवलमिदैव । सर्वत्र हि लोके कतिचिदेव शास्त्रज्ञाः । स-
नविषयथ प्रयोगः ॥
 
तन्न केवलमिहैवेति । तत्प्रयोगग्रहणं न केवलमिहैवास्मिन्नेव काम-
। सर्वत्र हीति । हिशब्दो हेतौ । सर्वेषु व्याकरणज्योतिःशास्त्रा-
दृश्यते, तदेव दर्शयति – लोक इत्यादिना । कतिचिदेव शास्त्रज्ञा ये
हणसमर्थाः । तेभ्यः समर्थैरसमर्थैश्च प्रयोगो गृह्यत इति सर्वजनवि-
। प्रयोगग्रहणं च शास्त्रग्रहणात्प्रधानम् । गृहीतस्यापि शास्त्रस्य प्र-
ज्ञानफलत्वात् ।
 
प्रयोगस्य च दूरस्थमपि शास्त्रमेव हेतुः ॥
प्रयोगस्य चेति । गृहीतशास्त्रस्य दूरस्थमपीति शास्त्रज्ञजैनाधार-
[ । विप्रकृष्टमपि शास्त्रं पारम्पर्येण हेतुः । एकः शास्त्रज्ञः प्रयोगं
ति, ततोऽन्यः, ततोऽन्य इति ।
 
• 'तत्' इति पुस्तकान्तरे नास्ति. २. 'सर्वत्रैव' पा०. ३. 'जनसाध्यत्वात्' पा०.