This page has not been fully proofread.

मुद्रणावशिष्टा कामसूत्रव्याख्या जयमङ्गला ।
 
औपनिषदिकं नाम सप्तममधिकरणम् ।
 
शास्त्रकार एवाधिकरणसंबन्धमाह - व्याख्यातं कामसूत्रमिति ।
तन्त्रावापात्मकं साधारणं तु तदङ्गत्वादुमयात्मकम् ॥
 
तन्त्रोक्तैरिति । तन्त्रावापोक्तैः ।
 
अभिप्रेतमनधिगच्छन्निति ।
 
--
 
ईप्सितमप्राप्नुवन् । औपनि पदिक मिति । अभिधायकमात्मनो विधेयमिति ।
सुभगंकरणमुच्यते – रूपमिति । वर्णसंस्थानं सहजमितरदनित्यम् ।
नित्यं स्नानं द्वितीयमुत्सादनमित्यादिसंस्कारवशा चेतोहारि भवति ॥ गुणा
ये नायकस्योक्तास्ते विरूपमपि सुभगं कुर्वन्ति । अतस्तेषु यत्नः कार्यः ॥
वय इति । यौवनं सर्वकार्यसमर्थम् । तत्र पुनस्तन्मतेन स्थिरं का-
र्यम् । वार्धक्ये हि पलित इत्यनादरो विशेषतः स्त्रीणाम् । तदपि केशर-
अनादिसंस्कारापाते वैमुख्यं नोत्पादयति ॥ त्याग इति । दानं तत्सर्वे
बाघते यतो विरूपो निर्गुणो वृद्धो वा दाता सर्वैरेवाभिगम्यते ॥
 
यत्र रूपादयो न सन्ति तत्र विधिमाह - तगरेति । तगरं तु
कन्दकमौत्तरापथिकम्, न नेपालभवम् ।
 
कुष्ठं यच्छ्रुतम् । तालीसपत्रकं प्रतीतम् । एतैरनुलेपनं शरीरस्य ॥
वर्तिमालिप्य दुकूलमयीम् । अक्षतैलेन बिभीतकतैलेन । साधितमिति ।
नरकपाले पातितमित्याम्नायः । कज्जलं तेन स्नेहेन योज्यम् ।
 
पुनर्नवेति । पुनर्नवा सहदेवीदण्डोत्पलकम् । सारिवेत्युत्पलसारिवा
ग्राह्या । कुरण्टकः प्रसिद्धः । उत्पलपत्रमिति यदाभ्यन्तरं न बाह्यम् ।
शेषाणां मूलम् । सिद्धमिति तैलविधानेन पक्वम् । एतैरेव कपायं कल्कं च
कृत्वा । तैलमिति तिलानाम् । अभ्यञ्जनं तु सुभगंकरणम् ।
 
तक्ता इति । पुनर्नवादिचूर्णयुक्ताः सजो धारिताः सुभगंकरणम् ।