This page has not been fully proofread.

श्रीः ।
निवेदनम् ।
 
श्रीवात्स्यायनमुनिविरचितं कामसूत्रं गुरुदत्तेन्द्रपादाभिधानश्रीयशोध-
रविरचितया जयमङ्गलाख्यया टीकया समलंकृतमस्मत्पितृ चरणैर्महामहोपा-
ध्यायपण्डितवरश्रीदुर्गाप्रसादैः पूर्व प्रकाशितम् । ग्रन्थस्यास्य नितरां गो-
पनीयत्वान्मित्रेष्वेव कृतेऽपि प्रचारेऽतीतानि प्रकाशितपूर्वाणि पुस्तकानि ।
अतएवास्य मया द्वितीयं संस्करणं व्यधायि । ( A. D. 1900)
 
-
 
एवं संजातेऽपि संस्करणद्वयेऽन्तिमस्यौपनिषदिकाख्यसप्तमाधिकरणस्य
टीकायाअनुपलब्धौ नापार्यत सा प्रकाशयितुम् । अधुना च श्रीमद्भिर्विशाखप -
तन (विजगापट्टम) वासिभिरार्यगुरुवरैः श्रीवेङ्कटरङ्गनाथस्वामिभिः सानुक-
म्पमसत्सविधे प्रेषितेति तेम्यो धन्यवादार्पणपुरःसरं प्रकाश्य वात्स्यायनीय-
गुणगरिमगम्भीराशयेभ्यः श्रीमद्भच उपायनीक्रियते ।
 
वात्स्यायनकामसूत्रस्यान्यापि श्रीरामचन्द्रसूनुवीरभद्रविरचिता काचन
कन्दर्पचूडामणिनामिका टीका समुपलभ्यते । सा च वि. १६३३
संवत्सरे ( A. D. 1577 ) निर्मितेति तदीयान्तिम श्लोकेन स्फुटमवगम्यते ।
तंत्रारम्भैः ।
 
वंशः कंसद्विष इव जयति यश्चेलायां भूभुजां मान्यः ।
अज (न) वद्योऽस्ति जगत्यां यस्मादन्यो न भूपालः ॥
प्रादुर्बभूव वंशे तत्र श्रीशालवाहनो नृपतिः ।
इन्दुर्मरन्दविन्दर्यस्य पुरा पुण्डरीकस्य ॥
 
(1) (See catalogue of Sanskrit Mss. of H. H. the Maha-
raja of Jummu and Kashmir by M. A. Stein. Ph. D.)
 
(२) ( पयान्येतानि Sanskait Manuscripts of the Maharaja of
Bikaner by R. Mitra नामकबीकानेरपुस्तकालयसूचीपत्रत उद्धृतानि )