This page has not been fully proofread.

श्रीवात्स्यायनप्रणीतं कामसूत्रम् ।
 
श्रीयशोधरविरचितया जयमङ्गलाख्यया टीकया समेतम् ।
 
विरलप्रचारोऽयमतीवोपयुक्तो लोकव्यवहारादर्शभूतः प्राचीनो
ग्रन्थः सहृदयसुहृदनुरोधेन साहाय्येन च पञ्चषाणि पुस्तकानी-
तस्ततः संकलय्य तदाधारेण विविष्य मुद्रणं प्रापितः । मुद्रितानि
च स्वल्पान्येव पुस्तकानि । अधुना यः कश्चन विपश्चितत्पुस्तकम-
नन्दमय
भिलषति स पत्रसमेतं पञ्चकलाधिकं रूप्यकपञ्चकं (रु० ४ आ०
मत्समीपे प्रहिणोतु, तदा सत्वरमेव पुस्तकं प्रहितं भविष्यति ।
पत्रमात्रमेव प्रेष्यते चेत्तदापि ''ह्याल्यू-पेपवल्-पार्सल' द्वारा पुस्तकं
प्रद्देष्यते । पत्रं चाङ्ग्लनागरान्यतरलिपिसमुल्लसितं स्फुटं प्रहेय-
मित्यभ्यर्थयते-
रस
 
महामहोपाध्यायपण्डितदुर्गाप्रसाददारकः
पं. केदारनाथः ।
 
संघी का रस्ता ।
 
जयपुर।
 
(राजपुताना)