This page has not been fully proofread.

७ औपनिपदिकमधिकरणम् ।
 
वास्ववीयांच सूत्रार्थानागमं सुविमृश्य च ।
वात्स्यायनश्चकारेदं कामसूत्रं यथाविधि ॥
तदेतद्ब्रह्मचर्येण परेण च समाधिना ।
विहितं लोकयात्रायै न रागार्थोऽस्य संविधिः ॥
रक्षन्धर्मार्थकामानां स्थिति खां लोकवर्तिनीम् ।
अस्य शास्त्रस्य तत्त्वज्ञो भवत्येव जितेन्द्रियः ॥
तदेतत्कुशलो विद्वान्धर्मार्थाववलोकयन् ।
नातिरागात्मकः कामी मयुखान: मसिध्यति ॥
 
२ अध्यायः]
 
इति श्रीवात्स्यायनीये कामसूत्रे औपनिपदिके सप्तमेऽधिकरणे नष्टरागप्रत्यानयनं
वृद्धिविधयचित्राथ योगा द्वितीयोऽध्यायः ।
 
समाप्तं चेदमौपनिपदिकं नाम सप्तममधिकरणम् ।
ग्रन्थश्च समाप्तः ।
 
३७१
 
१. 'यात्रायें'.