This page has not been fully proofread.

३७०
 
कामसूत्रम् ।
 
३६ आदितोऽध्यायः]
 
नि मधुना पिष्टानि लेपो मृग्या विशालीकरणम् । सुहीसोमार्कसी-
रर्वगुजाफलैर्भावितान्यामलकानि केशानां श्वेतीकरणम् । मदय-
न्तिकाकुटजकवञ्जनिकागिरिकर्णिका लक्ष्णपर्णीमूलैः स्नानं केशम-
त्यानयनम् । एतैरेव सुपक्केन तैलेनाभ्यङ्गात्कृष्णीकरणं क्रमेणास्य प्र-
त्यानयनम् । श्वेताश्वस्य सुष्कस्वेदैः सप्तकृत्वो भावितेनालक्तकेन
रक्तोऽधरः श्वेतो भवति । मदयन्तिकादीन्येव प्रत्यानयनम् । बहु-
पादिकाकुष्ठतगरतालीसदेवदारुवज्र कन्दकैरुपलिप्सं वंशं वादयतो
या शब्दं शृणोति सा वश्या भवति । धचूरफलयुक्तोऽभ्यवहार
उन्मादकरः । गुडो जीणितश्च प्रत्यानयनम् । हरितालमनःशिला-
भक्षिणो मयूरस्य पुरीषेण लिप्तहस्तो यद्रव्यं स्पृशति तन्न दृश्यते ।
अङ्गारतृणभस्मना तैलेन विमिश्रमुदकं क्षीरवर्णं भवति । हरीत-
क्याम्रातकयोः श्रवणप्रियंगुकाभित्र पिष्टाभिलिप्तानि लोहमा-
ण्डानि ताम्रीभवन्ति । श्रवणमियंगुकातैलेन दुकूलसर्पनिर्मोकेण
वर्त्या दीपं प्रज्वाल्य पार्श्वे दीर्घीकृतानि काष्ठानि सर्पवद्दृश्य
श्वेताया : श्वेतवत्साया गोः क्षीरस्य पानं यशस्यमायुष्यम् ब्रा-
झणानां प्रशस्तानामाशिषः । ( इति चित्रा योगाः । चतुःषष्टितमं
मकरणम् ॥)
 
पूर्वशास्त्राणि संहृत्य प्रयोगानुपसृत्य च ।
कामसूत्रमिदं यत्नात्संक्षेपेण निवेशितम् ॥
धर्ममय च कामं च प्रययं लोकमेव च ।
पश्यत्येतस्य तत्त्वज्ञो न च रागात्मवर्तते ॥
अधिकारवशादुक्ता ये चित्रा रागवर्धनाः ।
तदनन्तरमत्रैव ते यत्नाद्विनिवारिताः ॥
न शास्त्रमस्तीत्येतेन प्रयोगो हि समीक्ष्यते ।
शास्त्रार्थान्व्यापिनो विद्यात्प्रयोगांस्त्वेकदेशिकान् ॥
 
१. 'कृष्णीकरणातू'. २. 'साह्मणानां'. २. 'निवेदितम्'.