This page has not been fully proofread.

३६८
 
३६ आदितोsध्याय:]
 
कामसूत्रम् ।
 
न प्रयुञ्जीत संदिग्धान शरीरात्ययावहान् ।
न जीवघातसंवद्धाभाशुचिद्रव्यसंयुतान् ॥
तथा युक्तान्मयुञ्जीत शिटैरपि न निन्दितान् ।
ब्राह्मणैश्च सुहृद्भिश्च मङ्गलैरभिनन्दितान् ॥
 
इति श्रीवात्स्यायनीये कामसूत्रे औपनिपदिके सप्तमेऽधिकरणे सुभगकरणं वशी-
करणं वृप्याच योगाः प्रथमोऽध्यायः ।
 
द्वितीयोऽध्यायः ।
 
चण्डवेगां रञ्जयितुमशक्नुवन्योगानाचरेत् । रतस्योपक्रमे संवाधस्य
करेणोपमर्दनं तस्या रसप्राप्तिकाले च रतयोजनमिति रागमत्या-
नयनम् । औपरिष्टकं मन्दवेगस्य गतवयसो व्यायतस्य श्रान्तस्य
च रागमत्यानयनम् । अपद्रव्याणि वा योजयेत् । तानि सुवर्ण-
रजतताम्रकालायसगजदन्तगवलद्रव्यमयाणि त्रापुषाणि सैसकानि
च मृदूनि शीतवीर्याणि वृष्याणि कर्मसहिष्णूनि भवन्तीति वाभ्र-
वीया योगाः । दारुमयानि साम्यतथेति वात्स्यायनः । लिङ्गममा-
णान्तरं विन्दुभिः कर्कशपर्यन्तं बहुलैः स्यात् । एत एव द्वे संघाटी ।
त्रिप्रभृति यावत्प्रमाणं वा चूडकः । एकामेव लतिकां प्रमाणचशेन
वेष्टयेदित्येकचूडकः । उभयतोम्मुखच्छिद्र: स्थूलकर्कशप्रपतगुटिका-
युक्तः प्रमाणयोगी कट्यां वद्धः केञ्चुको जालकं वा । तदभावेडला-
वूनालकं वेणुच तैलक पायैः सुभावितः सूत्रजङ्घावद्धः श्लक्ष्णा काष्ठ-
माला वा ग्रथिता वडभिरामलकास्थिभिः संयुक्तेत्यपविद्धयो-
गाः । न त्वपविद्धस्य कस्यचिवहृतिरस्तीति दाक्षिणात्यानां लि-
अस्य कर्णयोरिव व्यधनं वालस्य । युवा तु शस्त्रेण छेदयित्वा
यावधिरस्यागमनं तावदुदके तिष्ठेत् । वैशधायें च तस्यां रात्रौ
निर्वन्धाद्व्यवायः । ततः कपायैरेकदिनान्तरितं शोधनम् । वेतसक्नु -
 
१. 'उपमर्दनात्'. २. 'कम्वुजालक'. ३. 'सूत्रेण कट्यां बद्धः' इति वृत्तिकृत्.
'शक' 'सूककर'. ४. 'ब्याहतिः'; 'व्याहृतिः'.