This page has not been fully proofread.

७ औपनिपदिकमधिकरणम् ।
 
औपनिषदिकं नाम सप्सममधिकरणम् ।
 
@
प्रथमोऽध्यायः ।
 
१ अध्याय:]
 
३६९
 
व्याख्यातं च कामसूत्रम् । तत्रोक्तैस्तु विधिभिरभिप्रेतमर्थमन-
धिगच्छन्नौपनिपदिकमाचरेत् । रूपं गुणो वयस्त्याग इति सुभगं -
करणम् । तगरकुष्ठतालीसपत्रकानुलेपनं सुभगंकरणम् । एतेरेव
सुपिष्टैर्वर्तिमालिप्याक्षतैलेन नरकपाले साधितमञ्जनं च । पुनर्न-
वासहदेवीसारिवाक्कुरण्टोत्पलपत्रैश्च सिद्धं तैलमभ्यञ्जनम् । तद्युक्ता
एव सजश्च । पद्मोत्पलनागकेसराणां शोपितानां चूर्ण मधुघृता-
भ्यामैवलिय सुभगो भवति । तान्येव तगरतालीसतमालपत्रयुक्ता-
न्यैनुलेपनम् । मेयूरस्याक्षितरक्षोर्वा सुवर्णेनालिप्य दक्षिणहस्तेन
धारयेदिति सुभगंकरणम् । तथा वादरं मणि शङ्खमणिं च तेषां
चार्वणान्योगान्गेमयेत् । विद्यातन्त्राच विद्यायोगात्माप्तयौवनां
परिचारिकां स्वामी संवत्सरमात्रमन्यतो धारयेत् । ततो धारितां
वालां मत्वा लालसीभूतेषु गम्येषु योऽस्याः संह (घ) पेण वहु
दद्यात्तस्मै विसृजेदिति सौभाग्यवर्धनम् । गणिका प्राप्तयौवनां स्वां
दुहितरं तस्या विज्ञानशीलरूपानुरूप्येण तानभिनिमन्त्र्य सारेण
योऽस्यै इदमिदं च दद्यात्स पाणिं गृह्णीयादिति संसाध्य रक्षये -
दिति । सा च मातुरविदिता नाम नागरिक पुत्रैर्घनिभिरत्ययें प्री-
येत । तेषां कलाग्रहणे गन्धर्वशालायां भिक्षुकीभवने तत्र तत्र च
संदर्शनयोगाः । तेषां यथोक्तदायिनां माता पाणि ग्राहयेत् । त
तावदर्यमलभमाना तु खेनाप्येकदेशेन दुहित्रे एतद्दत्तमनेनेति ख्या-
पयेत् । प्रच्छन्नं वा तैः संयोज्य स्वयमजानती भूत्वा ततो विदि-
तेष्वेवं धर्मस्थेषु निवेदयेत् । सख्यैव तु दास्या वा मोचितकन्या-
भावामुपगृहीतकामसूत्रामाभ्यासिकेषु योगेषु प्रतिष्ठितां प्रतिष्ठिते
 
१. अध्यायद्वयात्मकस्यास्याधिकरणस्य जयमद्गलाटोका नोपलभ्यते. वाराणसेयभा-
स्करनरसिंहशास्त्रिप्रणीता वृत्तिस्त्वतीव तुच्छेति मूलमात्रमेवास्याधिकरणस्य मुद्रितम्.
२. 'अवलिहेत्स'. ३. 'अनुलिप्य'. ४. 'मयूरस्याक्षतरोर्वा' ५ 'आमयेत्' ६ उ-
चिता. ७. 'एव बन्धुमध्यस्थेषु.