This page has not been fully proofread.

इं
 
i ६ अध्यायः]
 
६ वैशिकमधिकरणम् ।
 
नास्ति संशयस्तु विद्यत इत्याह-
च पूर्ववद्योजयेत् । संकिरेच्च तथा धर्मका-
३१२
 
अभिन्नविषयत्वादनुवन्धो
अर्थसंशयमनर्थसंशयं
मावपि । इत्यनुवन्धार्यानर्थसंशयविचाराः ॥
पूर्ववदिति । •••••
 
। एकतोऽर्थः सर्वतोऽन-
र्थसंशय इति तृतीयः । एकतोऽनर्थः सर्वतोऽर्थसंशयश्चेति चतुर्थः । एक-
तोऽनर्थः सर्वतोऽनर्थसंशय इति पञ्चमः । एकतोऽर्थः सर्वतोऽनर्थ इति
षष्ठः । इति संकीर्णाः षट् शुद्धाश्चत्वारः । एवं खजातीयं त्यक्त्वा संकीर्णाः
षट् । संघर्षजेऽभिगमने कार्याण्येतान्युक्तानि । यदा त्वसंघर्षजमभिगमनं
तदा तेषामेकाभिप्रायत्वाद्द्वादश समन्ततो योगाः । सर्वतोऽर्थः । सर्वतो-
ऽनर्थः । सर्वतो धर्मः । सर्वतोऽधर्मः । सर्वतः कामः । सर्वतो द्वेषः । इति
षट् । त एव संशयिताः षट् । इत्युक्ता अर्थानर्थानुवन्धसंशयविचाराः ।
वेशप्रयोजनमिदमधिकरणम् । वेशस्य कारणस्य शेषभूतमाह-
कुम्भदासी परिचारिका कुलटा खैरिणी नटी शिल्पकारिका
प्रकाशविनष्टा रूपाजीवा गैणिका चेति वेश्याविशेपाः ॥
 
कुम्मदासीति कुम्भग्रहणं निकृष्टकर्मोपलक्षणम् । लोके सामान्यास्त्रयः
प्रसिद्धाः । कुम्भदासी गणिका रूपाजीचा चेति । शेषाणामपि सामान्यात्वा-
तत्रैवान्तर्भावः परिचारिका याः स्वामिनं परिचरन्ति । तस्या औपनिप-
दिके विधिं वक्ष्यति । कुलटाया पतिभयाग्रहान्तरं गत्वा प्रच्छन्नमन्येन
संप्रयुज्यते । स्वैरिणी या पति तिरस्कृत्य स्वगृहेऽन्यगृहे वा संप्रयुज्यते ।
नटी रहयोषित् । शिल्पकारिका रजकतन्तुवायभार्या । प्रकाशविनष्टा या
जीवति मृते वा पत्यौ संग्रहणधर्मेण गृहीता कामचारं प्रवर्तते । एताः षड्
रूपाजीवायामेवान्तर्भवन्ति विशेषः संपद्यते (१) ।
 
सर्वासां चानुरूपेण गम्याः सहायास्तदुपरज्जनमर्यागमोपाया
निष्कासनं पुनः संघानं लाभविशेषानुवन्धा अर्थानर्यानुवन्धसंश-
यविचाराचेति वैशिकम् ॥
 
१. 'उभयतोऽर्थ'. २. 'गणिका वेश्या चेति'.
 
३. 'निःसारणम्.