This page has not been fully proofread.

६ वैशिकमधिकरणम् ।
 
-
 
सकते काच्चानुरागान्मुमूर्योः स उभयतो धर्मः । यत्र ब्रह्मचारिणोऽभिगमनेऽधर्मः
सक्ताच्च व्रतस्थादनिच्छतः स उभयतोऽधर्मः । यत्र परस्य निद्रव्येऽमिग-
मने धर्मः (अनभीत्याशङ्कयाह) सक्ताच्च निप्पादितार्थत्वादप्रयच्छतो धर्मो
न वेति स उभयतो धर्मसंशयः । यत्र परस्य लिङिनो भिन्नत्रतगमनेना-
धर्मो (ऽर्थो) न वेति संशयः सक्ताञ्च व्रतस्थाद्दित्सतोऽधर्मो नवेति स उभयतो-
ऽधर्मसंशय इति । यत्र परस्याभिप्रेतस्याभिगमने कामः सक्ताच्चाभिप्रेतात्स
उभयतः कामः । यत्र परस्यानभिप्रेतस्य विरागः सक्ताच्चानभिप्रेतात्स उ-
भयतोऽद्वेषः । यत्र परस्याविदितशीलस्य गमने कामो भविष्यति न वेत्या-
शङ्का सक्ताच्च निकृष्टत्वात्कामो न वेति स उभयतः कामसंशयः । यत्र
परस्याभिगमने रागापनयनविवक्षायां विरागः स्यान्न वेति संशयः सक्ताच्च
तथैव विरागः स्यान्न वेति स उभयतो द्वेषसंशयः । इत्यौद्दालकेः शुद्धा उभ-
यतो योगाः । तथैव गमनागमनाभ्यां बानवीयेषूदाहरेत्संकिरेच्च । धर्मका-
मावप्येतैरेव प्रकारैरेकैकश: संकिरेच्च परस्परेणेति । सजातीयांस्त्यक्त्वा ।
तथान्यतो धर्मोऽन्यतोऽधर्म इति धर्मसंशयेनाधर्मसंशयन संकीर्णस्त्रिविधः ।
तथान्यतो धर्माभ्यामन्यतो धर्मसंशयो वान्यतो धर्मसंशयेन संकीर्णास्त्रयः ।
इति षट्संकीर्णाः । औद्दालकेः बाम्रव्यस्य च एवमन्यतः कामोऽन्यतो द्वे-
घेण कामसंशयेन च संकीर्णास्त्रयः पडौद्दालकेर्वाभ्रव्यस्य च (?) । इहापि
सहायैर्विमृश्य यतो धर्मभूयिष्ठस्तत्संशयो गुरुर्धर्मद्वेषप्रशमश्च ततः प्रवर्तेत
न तु यतो धर्मो द्वेषतः संशयश्चेति योज्यम् । व्यतिपञ्जयेञ्चेति । अर्था-
दीनां विरुद्धत्वं त्यक्त्वा शेषान्परस्परतः संश्लेषयेदित्यर्थः । तत्रान्यतो ध
र्माधर्मकामद्वेषैस्तत्संशयैश्च संयोजितोऽष्टप्रकारः । तथानर्थसंशयोऽर्थानर्थ-
संशयश्च । समुदायेन द्वात्रिंशद्भवन्ति । एवमन्यतो धर्मोऽन्यतोऽर्थानर्थकाम-
द्वेषैस्तत्संशयैश्च संयोजितोऽष्टप्रकारः । तथा धर्मो धर्मसंशयश्चेति द्वात्रिंशत् ।
एवमन्यतः कामोऽन्यतोऽर्थानर्थधर्मेस्तत्संशयैश्च संयोजितोऽष्टप्रकारः । तथा
द्वेषः कामसंशयश्चेति द्वात्रिंशत् । समुदायेन पण्णवतिः । विपर्ययेणैतावन्तः।
 
टम
 

 
ai
 

 
६ अध्यायः]
 
.
 
१. 'अकामः'.
 
का० ४६