This page has not been fully proofread.

३३८
 
कामसूत्रम् ।
 
३२ आदितोऽध्यायः ]
 
घातं करिष्यति । अर्थागमकालो वास्य । स्थानहद्धिरस्य जाता ।
लब्घमनेनाधिकरणम् । दारैर्वियुक्त: । पारतत्र्याव्यावृत्तः । पित्रा
भ्रात्रा वा विभक्तः । अनेन वा प्रतिवद्धपनेन संधिं कृत्वा नायकं
धनिनमवाप्स्यामि । विमानितो वा भार्यया तमेव तस्यां विक्रमयि-
ष्यामि । अरय वा मित्रं महेपिणीं सपत्नीं कामयते तदमुना भेद-
यिष्यामि । चलचित्ततया वा लाघवमेनमापादयिष्यामीति ॥
 
व्यलीकमपराधो जन (अ) न्यस्यामभिगमनं तन्निमित्तं भयान्निष्कासितो
न पुनर्ददातीति यत्नादानेतव्यः ततो हि फलेन योगात् । इतः प्रवृत्तसंभापो
चेति । मामुद्दिश्य यो वृत्तसंभाष इदं दास्यामीति । तत इति यत्र गत-
स्तस्याः सकाशाद्भेदमवाप्स्यति किमन्यस्या ददामीति तदर्थविधातं करि-
घ्यति । येन वाह्ये तदर्थो वर्तमानो विलक्षीभूतो निष्कामति (?) । अर्थागम-
कालो वास्य वणिज्यया सर्वेया वा । स्थानवृद्धिर्वा प्रामादेरधिकस्य ला-
भात् । लब्धं वा तेनाधिकरणमक्षपटलादिकम् । दारैर्वियुक्तो ममेदानीमव-
सरः प्राप्तः । पारतन्त्र्याच्यावृत्तः कर्मस्थानेषु गृहे वा स्वतन्त्रः शुभं दा-
स्यति । पित्रार्जवेनैव विभक्तो भ्रात्रा पितरि मृते । अनेन वा प्रतिबद्धमिति
तस्य मित्रत्वात् । अनेन संधिं कृत्वा संक्रमस्थानीयेन । विमानितो वेति
मत्तो विशीर्णः स्वभार्यया संसृष्टः । तां चास्माद्विमर्शादवमानितां चानाय्य
तमेव संधाय तस्यां विक्रमयिष्यामि विग्रहं करि (कारयि ) ष्यामि । आः
क्रोशस्य निर्यातनार्थम् । अस्य वा विशीर्णस्य वा मित्रं शक्तिद्रव्यसंपन्नं
मद्वेपिणीमपहर्तुकामां मम सपत्नी (मिव ) वर्तमानां भूतपूर्वी कामयते त-
न्मित्रमधुना विशीर्णेन भेदयिष्यामि येन सा लाभेन न योग्य (क्ष्य) ते मां
चोपकरिष्यति । चलचित्ततया वेति । इतोऽन्यत्र गतस्ततोऽप्यन्यत्र गत -
स्तमपि चलचित्ततया लाघवमापादयिष्यामि ।
 
स्वयमुपजपेदित्युक्तं तस्य खरूपमाह -
 
-
 
तस्य पीठमर्दादयो मातुः शील्येन नायिकायाः सत्यप्यनुरागे
१. 'वियुक्तः', 'विभक्तघन:'. २. 'यया तस्यां विकारयिष्यामि'. ३. 'एवेनं'.
४. 'वाद्ये'.