This page has not been fully proofread.

४ अध्यायः]
 
६ वैशिकमधिकरणम् ।
 
१३७
 
पूर्वसं (म) योगेनेत्यन्यायेन निष्कासितः । स मां शीलयित्वेत्यनुराग-
प्रदर्शनेन वानुप्रविश्य वैरं निर्यातयितुकामः । प्रयच्छन्नप्यहमनया हठा-
निष्कासित इति । घनमभियोगाद्वेति । अस्याभियोगमेव कुर्वत्यानया धनं
बह्वपहृतमाकृष्टम् । संप्रयोगश्च कादाचित्कः कृतः । तद्धनं स्नेहोपनयनेन मां
विश्वास्य प्रदीपमादातुकामः । निर्वेष्टुकामो वेति । निःपूर्वो विशतिनिवेंशे
भृतौ वर्तते । इदानीं धनसंप्रयोगे तदेव धनं निर्वेशं कर्तुकामो नान्यद्दा-
तुकामः । मां वा वर्तमानादिति । निष्कास्येन येन सह वर्तेऽहं तस्माद्वर्त-
मानादागन्तुकात् गंधास्तेन (१) मां भेदयति मा भूदस्य लाभेन योग इति ।
स्वयं दास्यति चेदाह —त्यक्तुकाम इति । अकल्याणबुद्धिर्वैरबुद्धिनिर्यात-
नाद्यभिप्रायः ।
 
अन्यथाबुद्धिः कालेन लम्भवितव्यः ॥
 
अन्यथाबुद्धी रागाद्दातुकामः कालेन । तदानीमेव तस्य निष्कासनेना-
पादितवैकृतत्वात् । लम्भयितव्य इति प्रापयितव्यो न तु प्राप्यः । खात-
कयेण लाघवात् ।
 
इतो निष्कासितस्तत्र स्थित उपजपन्नेतेन व्याख्यातः ॥
एतेनेत्यनन्तरोक्तेन विशीर्णेन व्याख्यातः । अयमपि तथैव तर्कयित्वा
अकल्याणबुद्धिरसंधेयोऽन्यथाबुद्धिः कालेन लम्भयितव्य इति । इतो नि-
ष्कासितस्तत्र स्थित उपजपंश्चेत्तर्कयितव्यः ।
 
तेषूपजपत्खन्यत्र स्थितः स्वयमुपजपेत् ॥
 
येऽन्यत्र गता उपगतास्तेषूपजपत्सु अनुपजपत्सु वा लाघवात् । अन्यत्र
स्थित इति द्विधा वर्तमानस्त्याज्य इतरच्चेति । तत्रापि स्थितौ कारणापेक्षया
स्वयमुपजपेत् ।
 
बहूनि कारणान्याह-
व्यलीकार्य निष्कासितो मयासावन्यत्र गतो यत्नादानेतव्यः ।
इतः प्रवृत्तसंभाषो वा ततो भेदमवाप्स्यति । वर्तमानस्य चेदर्थवि-
१. 'स्थिताः'. २. 'व्यलीकार्थो य'. ३. 'वा दर्पविधात करिष्यामि .
का० ४३