This page has not been fully proofread.

३३२
 
कामसूत्रम् । ३१ आदितोऽध्यायः]
 
थने हासोऽकस्मात्कर्तव्यः येनार्य विनैव क्रीडाक्रियया मामुपहसतीति म-'
न्यते । क्रीडायां प्रस्तुतायां वदति तस्मिन्नायके हसति । तेनाभिघीयमा-
नादन्यमन्यमर्थमपदिश्य परिजनस्य कटाक्षेण प्रेक्षणं कर्तव्यम् । ताडनं च
सहासं हस्तेन । येनान्यायां जानाति नाकस्मात्कथायां रमत इति । आहत्य
चेति । तेन क्रियमाणां कथामपास्यान्याः कथाः कर्तव्याः । तद्व्यलीकानां
नायकापराधानाम् । व्यसनानां धूतादीनाम् । अपरिहार्याणामिति । या-
न्युभयान्यपि परिहर्तुमशक्यानि तेषामनुकीर्तनं वैराग्यजननार्थम् । मर्मणां
चानुकीर्तनं येषूक्तेषु दुःखमास्ते । चेटिकोपक्षेपणं चेटिकामुपक्षिप्य सर्वम-
भिघापयेत् । ऐभिरुपायैर्निष्क्रमणयोग्यतामापादितस्योपायद्वयं यतः पुन-
नागच्छतीति । यदाह — आगते चादर्शनमिति । यावद्यावदागच्छति
तावत्तावदात्मानं न दर्शयेत् । पश्यति चेदयाच्ययाचनम् । यन्न याचितु-
मर्हति तद्याचेत । अन्ते चावसाने मोक्षः स्वयमेव परित्यागः कर्तव्यः । त-
स्योपायैः प्रायेण निवारितत्वात् । परिग्रहकस्येति । वेश्याया गम्यस्य यः
परिग्रहस्तस्य विधिरेतावानेव दत्तकप्रोक्तो न मयाभिहितः । तेन हि
गणिकानां नियोगात्संक्षेपेणाभिधातुमीप्सितत्वात् ।
 
यतु तत्सेवकभूतं विशीर्णप्रतिसंधानादिकमपि बाभ्रव्योक्तं तदहं व-
क्ष्यामीति मन्यते । यदि परिग्रहः कर्तव्योऽनेनाधिकरणेन कथ्यते
कथं वैशिकमित्युच्यत इत्याह-
भवतश्चात्र श्लोकौ -
 
परीक्ष्य गम्यैः संयोगः संयुक्तस्यानुरञ्जनम् ।
रक्तादर्थस्य चादानमन्ते मोक्षश्च वैशिकम् ॥
एवमेतेन कल्पेन स्थिता वेश्या परिग्रहे ।
नातिसंधीयते गम्यैः करोत्यर्थांच पुष्कलान् ॥
इति श्रीवात्स्यायनीये कामसूत्रे वैशिके पष्ठेऽधिकरणेऽर्थागमो-
पाया विरक्तलिङ्गानि विरक्तप्रतिपत्तिनिष्कासनक्रमा-
स्तृतीयोऽध्यायः ।
 
१. 'आमि:'. २. 'श्लोकावत्रभवतः.