This page has not been fully proofread.

३ अध्यायः]
 
६ वैशिकमधिकरणम् ।
 
३२७
 
कारयिष्यामीति । उपकारक्रिया उपकारकरणम् । कार्यहेतोरिति इदं
तत्कार्यं यदुपकृतौ वैद्या भेषजापदेशेन नायकं दापयन्ति । महामात्रश्चो-
पकृतो हठाददातुकाममपि । मित्राणामिति नायकसंबन्धिनामुपकर्तुं शीलं
येषां नान्येषाम् । व्यसनेषु दैवमानुषेषु । अभ्युपपत्तिः साहाय्यम् । तानि हि
व्यसनेष्वभ्युपपन्नानि नायकमभिधायोपकुर्वन्ति । गृहकर्म च्छादनेष्टकादि
कारयितव्यम् । सख्याः स्वस्याः पुत्रस्योत्सञ्जनं यस्योत्सवनिकेति प्रतिप-
त्तिः। क्रियाकालोपलक्षणं चैतत् । अन्नप्राशनं चूडाकरणादि वा करणी-
यम् । दोहदोऽभिलाषो यसिन्सख्याः । व्याधिर्वा आकस्मिकः प्रतिकर्तव्यः ।
मित्रस्य च युष्मदीयस्य पुत्रादि मरणान्ममेह दुःखमुत्पन्नं तत्संवर्गना (?) -
दपनेतव्यमिति । इत्येवं गृहकर्मादि व्यपदेश्यमिति शब्दशेषः । अलं-
कारैकदेशविक्रय इति स्वस्यालंकारस्यैकदेशमाकृष्य तत्समक्षं विक्रेयो ये-
नायं मदर्थे विक्रीणातीति प्रयच्छति । तया नायिकया । शीलितस्य रुचि-
तालंकारस्य भाण्डोपस्करस्य वा शीलितस्य । वणिजः कृतसंकेतस्य ना-
यकसमक्षं दर्शनं कर्तव्यं येनायं नास्त्यस्याः किमपि यच्छीलितमपि विक्रे-
तुमारब्धमिति प्रयच्छति । 'भाण्डसंप्लवे विशिष्टग्रहणम्' इति दत्तकसूत्र-
स्पष्टार्थ सूत्रान्तरमाह — प्रतिगणिकानामिति । भाण्डस्य सादृश्यात्स्वेन
भाण्डेन व्यतिकरे परिवर्ते सति मा भूत्पुनरेवमिति प्रतिशिष्टस्य प्रमाणसं-
स्थानाभ्यां ततोऽधिकस्य ग्रहणं वणिजो हस्तात् क्रमेण नायकसमक्षं
कुर्यात् येनायं क्रीत्वा प्रयच्छति । प्रायशश्च वेश्यानां सामान्यानां कार्यो-
त्पत्तावन्योन्यस्य भाण्डं याचितकं भवतीति प्रतिगणिकाग्रहणम् । अविस्म
रणमिति विस्मरणे हि तवेदं मयोपहृतमिति यदि तेनाभिहिता किं ब्रूयात् ।
अनुकीर्तनं च तत्समक्षं मयोपकृतमत्र न नश्यतीति पुनः प्रयच्छति ।
प्रणिधिमिश्चारैः प्रतिगणिकानामात्मनातुल्यदानमभिहीनां (?) लाभाति-
शय श्रावणम् । नायकसमक्षं भवदावासाद्विष्णुमित्रया लव्धमिदमधिकमि-
त्यादि । तास्विति प्रतिगणिकासु यो लाभस्तस्मादप्यधिकमिति योज्यम् ।
भूतं वा नायकेन दत्तम् । अभूतमदत्तम् । त्रीडिता नामेति लज्जितेव
वर्णयेत् । येन सोऽपि लज्जितः प्रयच्छेत् । पूर्वयोगिनामिति । पूर्वसंसृ-