This page has not been fully proofread.

३ अध्यायः]
 
६ वैशिकमधिकरणम् ।
 
३२५
 
नीताः पूर्वे श्राविताः स्युः । उचितानां क्रियाणां विच्छित्तिः ।
नायकार्थं च शिल्पिषु कार्यम् । वैद्यमहामात्रयोरुपकारक्रिया का -
र्यहेतोः । मित्राणां चोपैकारिणां व्यसनेप्वभ्युपपत्तिः । गृहकर्म ।
सख्याः पुत्रस्योत्सञ्जनम्
दोहदो व्याधिमिंन्त्रस्य दुःखापनयनमिति ।
अलंकारैकदेशविक्रयो नायकस्यार्थे । तया शीलितस्य चालंकार-
स्य भाण्डोपस्करस्य वा वणिजो विक्रयायें दर्शनम् । प्रतिगणिकानां
च सदृशस्य भाण्डस्य व्यतिकरे प्रतिविशिष्टस्य ग्रहणम् । पूर्वोप-
काराणामविस्मरणमैनुकीर्तनं च । मणिषिभिः प्रतिगणिकानां
लाभातिशयं श्रावयेत् । तानु नायकसमक्षमात्मनोऽभ्यधिकं लाभं
भूतमभूतं वा ब्रीडिता नाम वर्णयेत् । पूर्वयोगिनां च लाभातिश-
येन पुनः संघाने यतमानानामाविष्कृतः प्रतिषेधः । तत्स्पर्धिनां
सागयोगिनां निदर्शनम् । न पुनरेष्यतीति वालयाचितकमित्यर्था-
गमोपायाः ॥
 
भक्ष्यं लड्डुकादि । भोज्यमन्नादि कृतमकृतं वा । पेयं सुरादि । वस्त्रं
चतुर्विधं त्वक्फलकृमिरोमजम् । गन्धः कुङ्कुमादिः । माल्यं अथितकुसुमादि ।
आदिशब्दात्ताम्बूलफलपूगपशुभाण्डोपस्करादि । तदुद्धार्य (रार्थ) मिति
संबन्धः । व्यवहारिप्विति विक्रेतृषु व्यवस्थितम् । कालिकमिति कालेन देयम् ।
उद्धार्थमादावित्यर्थः । अर्थप्रतिनयनेनेति मूल्यप्रतिदानेन न तु द्रव्यस्यैव
प्रतिनयनेन । तत्समक्षमिति नायकसमक्षम् । यतो दृष्ट्वा स्वयमेव रोचते
मदीयमिति तत्प्रशंसत इति ददाति । व्रतेति । आगाम्यष्टम्यां मम व्रतं
तत्रानेन प्रयोजनमिति । तद्दशें (१) मया वृक्षो रोपितस्तस्य प्रतिष्ठेति ।
आम्राणां मधूकानां मया आरामः कार्यः । कर्णस्य वा कर्णवेधादिकं कार्य-
मिति (?) । देवकुलमुत्थाप्यमुत्थापितस्य वा प्रतिष्ठेति । तडागं पुष्करि-
ण्यादिकं खातयितव्यं खानितस्य वा प्रतिष्ठेति । उत्सवः परश्वो भविता त-
१. 'व्युच्छित्ति . २. 'अभावज्ञानायाकार्ये च'. ३. 'उपकारिणां वा'. ४. 'व्यसनो-
त्सवेषु. ५. 'इति च'. ६. 'नायकार्यतया शीलितस्य'. ७. 'नित्यमनुकीर्तनं'. ८. 'लाग-
योगिता'. ९. 'निदर्शनमित्यर्थागमोपाया । न पुनरेष्यतीति.