This page has not been fully proofread.

कामसूत्रम् ।
 
३१ आदितोऽध्यायः]
 
तृतीयोऽध्याय ।
 
एवमनुवर्तितात्कान्ताद्वित्तमाददीत । तच्च नानुपायेन साधयेदित्युक्तम् ।
इदानीमर्थागमोपाया उच्यन्ते । तच्चादानं द्विविधं स्वाभाविकमितरच्च
यदाह-
३२४
 
सक्ताद्वित्तादानं स्वाभाविकमुपायतश्च । तंत्र स्वाभाविक संक-
ल्पात्समधिकं वा लभमाना नोपायान्प्रयुञ्जीतेत्याचार्या: । विदि-
तमप्युपायैः परिष्कृतं द्विगुणं दास्यतीति वात्स्यायनः ॥
 
सक्तादित्युक्तलक्षणात् । स्वाभाविकं न यत्नमपेक्षते । सक्तस्यार्थेषु
निरपेक्षत्वात् । उपायतश्च यदसक्ताद्भवति तत्प्रायत्निकम् । तत्र स्वा-
भाविकं वित्तं लभमाना संकल्पसमधिकं वेति संकल्पादिति संकल्प एता-
वच्च यदियमिति संकल्पिताच यदधिकं (१) तत्र नोपायान्प्रयुञ्जीत सुल-
भत्वात् । तेनासंकल्पिते संकल्पिते च प्रयोगः । विदितमपीति स्वाभा-
विकत्वेन समधिकत्वेन चापरिच्छिन्नमप्युपायैः परिष्कृतमुपबृंहितं द्विगुणं
दास्यतीति तत्र प्रयोगो युक्तः ।
 
यैरुपायैरादीयमानेऽप्ययें नार्थपरता ज्ञायते तानुपायानाह-
अलंकारभक्ष्यभोज्यपेयैमाल्यवस्त्रगन्धद्रेव्यादीनां व्यवहारिषु
कालिकमुद्धारार्थमर्थप्रतिनयनेन । तत्समक्षं तद्वित्तप्रशंसा । व्रतवृक्षा-
रामदेवकुलतडागोद्यानोत्सर्वंभीतिदायव्यपदेशः । तदभिगमर्नानें-
मित्तो रक्षिभिचरैर्वालंकारपरिमोषः । दाहात्कुडचच्छेदात्ममादा-
द्भवने चार्थनाशः । तथा याचितालंकाराणां नायकालंकाराणां
च तदभिगमनार्थस्य व्ययस्य प्रणिधिभिनिवेदनम् । तदर्थमृणग्रह-
णम् । जनन्या सह तदुद्भवस्य व्ययस्य विवादः । मुहृत्कार्येष्वनभि-
गमनमनभिहारहेतोः । तैश्च पूर्वमाहता गुरवोऽभिहारा: पूर्वग्रुप-
१. 'शकात्स्वाभाविक वित्तादानमुपायतश्च स्वाभाविकं सकल्पित तत्समधिक वा.
२. 'वात्स्यायनः । सकोऽनुपायतश्च साघयेत्' ३. 'पेयवस्त्रगन्धमाल्यद्रव्यादीना.
४. 'द्रव्यव्यवहारादिषु', 'द्रव्यादितध्यवहारिषु'. ५. 'मुद्धरणम्'. ६. 'प्रीतिदायादुपदेशः.
७. 'निमित्ता–परिमुष्टिः'. ८. 'सुहृदा'. ९. 'आता.'. १०. 'पूर्वमश्राविताः स्युः .
 
·