This page has not been fully proofread.

२ अध्यायः]
 
६ वैशिकमधिकरणम् ।
 
३१९
 
यकेन तुल्यदोषस्यान्यस्य न निन्दा । मा भूदेतद्वारेण मां जुगुप्सत इति ।
यावदेव जानात्यनयापराद्धमिति तावदेव प्रतिविधानार्थं खेदाभ्यङ्गोपवासा-
दिभिः शरीरपीडा दर्शयितव्या । तद्व्यसने नायकस्य पुत्रत्रात्रादिनाशे
व्याघौ वा ज्वरादावुत्पन्नेऽलंकाराग्रहणम् । तयुक्ताश्चेति कथमपापस्य प-
तितमेतदिति विलापाः कार्याः । तयैतद्दुःखेनाहं दुःखेय (?) मिति सूचितं
भवति । तेनेति नायकेन सह देशमोक्षं खदेशत्यागं तमेव रोचयेत् ।
माता मे विषमशीला । अपलाप्य मां देशान्तरं नयेति । येन खातन्त्र्यं
स्यादिति । राजनि निष्क्रयं च यदि राजप्रतिबद्धा तदानीं राज्ञः सकाशा-
न्मां निष्कीणाहीति रोचयेत् । अन्यथा पलायितां मामानाययेत् । तदवा-
साविति यत्प्रायशो न घटते तस्यावातौ सत्यां समर्थनमायुषः येन त्वं घटितः
अन्यथा नियतं विनष्टास्मीति ब्रूयात् । अर्थाधिगम इति तस्यार्थलामे अभि-
प्रेतसिद्धौ शरीरोपचये वा व्याध्यपगमात् । पूर्वमिति न तदानीमेव संभा-
षेत । अर्थलामादिनिमित्तमाशापूरिका देव्या मयोपयाचितकं कृतं तेन च
संपन्ना मनोरथाः । सांप्रतं तस्यै बलिरुपहर्तव्य इति । नित्यमिति । यसु
'नित्यमलंकारयोगिनी स्यात्' इत्युक्तं तदुपावर्तनकाले द्रष्टव्यम् । परिमित
इति बहुभक्षणे प्रायशो वेश्यानां दोषवत्त्वात् । तत्रापि खिग्धं, न रू-
क्षम् । ज्वरकारित्वाद्र्क्षस्य । गीते चेति । ग्लान्यामिति । करं नायकसं-
बन्धिनं स्वहस्तेन गृहीत्वा स्थापयेदित्यर्थः । तत्सुखमिति हस्तस्पर्शसुखम् ।
उत्सङ्गेति । गमनं वियोग इति । गृहं देवतां वा द्रष्टुं गच्छति स्वयमनु-
गच्छेत् । तस्मात्पुत्रार्थिनीति ऋतुमत्यहमन्यत्र त्वया न शयितव्यमिति ।
नाधिक्यमिति एतस्मान्मम सृतिः प्राग्भवति चेद्भद्रमिति ।
 
एतस्याविज्ञातमर्थ रहसि न श्रूयात् । व्रतमुपवासं चास्य निर्व-
र्तयेत् मयि दोष इति । अशक्ये स्वयमपि तद्रूपा स्यात् । विवादे
तेनाप्यशक्यमित्यर्थनिर्देशः । तदीयमात्मीयं वा स्वयमविशेषेण
पश्येत् । तेन विना गोष्ठ्यादीनामगमनमिति । निर्माल्यधारणे
श्लाघा उच्छिष्टभोजने च । कुलशीलशिल्पजातिविद्यावर्णवित्तदे-
१. 'स्वेदाभ्यो'. २. 'अबलापि'. ३. 'अभिज्ञात'. ४. 'अशक्य:'.