This page has not been fully proofread.

३१२
 
कामसूत्रम् ।
 
२९ आदितोऽध्यायः]
 
भवति । सुहृद्धाक्यं मम प्रीतकः समायातस्तेन सहाद्य शयितव्यमिति ।
ह्रीर्यो गुरुस्थानीयः स लज्जयाभिगम्यते । प्रियसादृश्यं मत्प्रियस्यायं सदृश
इति । धन्यतेति पुण्यवानयं यतो धनवान्रूपवांश्च । रागापनयः शुक्रघातो-
रुद्रितस्य कंचिदभिगम्यापनयनम् । साजात्यं सजातिरयमिति विप्रतिप-
न्नायाः कुलयोषितोऽभिगमनकारणमेतत् । साहवेश्यं सहवेशकोऽयमिति ।
आयतिः प्रभावः । प्रभवन्तमधिगम्य । अत्राह शास्त्रकारः परिगणनमेत-
प्रदर्शनं वा । तत्र परिगणनं चिकित्सा मैत्री शोकापनयः कलागम इत्ये-
वमादीनामपि संभवात् । प्रदर्शने चार्थोऽनर्थप्रतीघातः प्रीतिरिति तावद्व-
क्तव्यम् । सर्वेषामत्रैवान्तर्भावः । संघर्षजिज्ञासापक्षखेदधर्मयशः सुहृद्धा-
क्यरागापनया अर्थे । भयं वैरमनुकम्पा अनर्थप्रतीघाते । शेषाः प्रीतौ ।
ह्वीरपि प्रीत्यंशमेव स्पृशति । अर्थस्त्विति अर्थप्रीत्योर्यथाखं विषयेषु युग-
पत्प्रत्युपस्थितेः प्रीतिविषयं त्यक्त्वार्थविषयमधिगच्छेदित्यर्थः । गुरुलाघ-
वम वक्ष्यति । इति सहायगम्यागम्यगमनकारणचिन्ता पञ्चाशत्तमं
प्रकरणम् ॥
 
एवं सहायं निरूप्य गम्यमभिमुखीकुर्यादिति गम्योपावर्तनमुच्यते-
उपमन्त्रितापि गम्येन सहसा न प्रतिजानीयात् । पुरुषाणां
सुलभावमानित्वात् । भावजिज्ञासायें परिचारकमुखान्संवाहकगीय-
नवैहासिकान्म्ये तैद्भक्तान्वा प्रणिदध्यात् । तदभावे पीठमर्दा-
दीन् । तेभ्यो नायकस्य शौचाशौचं रागापरागौ सक्तासक्ततां दा-
नादाने च विद्यात् । संभावितेन च सह विटपुरोगां प्रीति योजयेत् ॥
 
स्वयमुपावर्तितेन नायकेन प्रार्थिता न सहसा गच्छेत् । सुलभावमानि-
त्वात्पुनः पुनरुपमन्त्रिता गच्छेदिति भावजिज्ञासार्थमिति । वैहासिको वि-
दूषकः । तस्य गम्यस्य । भक्तान्सेवापरान् । प्रणिदध्यान्नियुञ्जीत । पीठ-
मर्दादिशब्दाद्विटमालाकारगान्धिकशौण्डिकादयः सहायाः । भावोऽभि-
प्रायः । तस्मिन्ननेकप्रकारेऽपि प्राधान्याच्छौचादिभावेष्वेव येनायं वेत्ति
 
१. 'गायक'. २. 'गम्येषु'. ३. 'तद्भकाना', 'तद्भकान्तान्'. ४. 'सक्तासकहाना-
दाने', 'शताना दानादाने. ५. 'संभाषितेन'.