This page has not been fully proofread.

१ अध्यायः]
 
६ वैशिकमधिकरणम् ।
 
क्षयो राजयक्ष्मा । रोगशब्दः सामान्यवाच्यपि लोकप्रसिद्ध्या कुष्ठ-
वाची । द्वयोरपि सांक्रामिकत्वात् । कृमिशकृदिति पुरीषमक्षिकेति प्र-
सिद्धा । सा हि यस्मिन्त्रणे पुरीषं मुञ्चति तत्र कृमिर्भवति तद्वद्यच्छुक्रसं-
सर्गाद्या हि गर्भमाधत्ते सा स्त्री जरां धत्ते । वायसास्यो दुर्गन्धमुखः । यद्वा
काकः शुच्यशुचौ मुखं निक्षिपति एवं निर्विचारं स्त्रीः कामयते स तासा-
मनभिगमनीयः स्यात् । प्रियकलत्र इति तस्यान्यत्रानासक्तेः नाप्यर्थदः ।
परुषवाक् असह्यत्वात् (वाक्) । कदर्यो य आत्मानं भृत्यांच संपीड्यार्थसं-
चकः । निर्घृणो निर्दयः । उभावप्यदातारावकार्यकरौ च । मूलकर्म कार्म-
णम् । द्वेष्यैरप्यर्थहार्यो यो द्वेष्यैरप्यर्थलोमात्संघत्ते स लुब्धः कथं ददाति ।
यैः कारणैरभिगमनं तत्र चिन्तामाह -
 
रागो भयमर्थः संघर्षो वैरनिर्यातनं जिज्ञासा पक्षः खेदो घर्मों
यशोऽनुकम्पा सुहृद्राक्यं ही: प्रियसादृश्यं धन्यता रागापनयः
साजात्यं साहवेश्यं सातत्यमायतिश्च गमनकारणानि भवन्तीया-
चार्याः । अर्थोऽनर्यप्रतीघातः श्रीतिश्चेति वात्स्यायनः । अर्थस्तु
मीत्या न बाधितः । अस्य प्राधान्यात् । भयादिषु तु गुरुलाघवं
परीक्ष्यमिति सहायगम्यागम्य (गमन) कारणचिन्ता ।
 
राग इति कचित्स्वाभाविक उत्पन्नः । मयं व्यापादनभयम् । अर्थो
भूम्यादिलाभः । संघर्ष: स्पर्धा । यथा देव[द]त्ताया अनङ्गसेनयेति ।
ततो हि समाकृष्य स्पर्धया मूलदेवः कामितः । वैरं निर्यातयन्ती वंचि-
दभिगच्छति । जिज्ञासेति विदग्धोऽयमिति श्रूयते तत्किं तथैवेति । पक्ष
आश्रयः यमाश्रित्य कार्य साधयति । खेदः परिश्रमः । संप्रयोगो हि जी-
विका । तत्र चाकृतखेदा सहसा कचित्कचित्प्रवृत्ता विमर्द न सहते।
धर्मोऽकिंचनविद्वद्ब्राह्मणाभिगमनात् । यशः कस्यांचित्तिथौ कामसत्रप्रदा-
नात् । अनुकम्पा अकामयमानायां त्वयि म्रियेऽहमित्येवंवादिनि दया
 
१. 'संक्रामितत्वात् '. २. 'सादेश्य'. ३. 'प्रीतिरिति'. ४. 'अर्थ तु प्रीत्या न वा-
घेत'. ५. 'गुरुलाघवपरीक्षा'. ६. 'कचित्'. ७. 'सहस्य'. ८. 'विमर्दन सहते'.
९. 'कामसूत्र'.