This page has not been fully proofread.

२ अध्यायः]
 
१ साधारणमधिकरणम् ।
 
२१
 
गृहस्थादयः । तेषामाचारः स्वधर्मः । तस्य स्थितिर्व्यवस्था । सैव लक्षणं
यस्या लोकयात्रायाः सा । लौकायतिकैर्मा भूदव्यवस्थायां मात्स्यो न्याय
इति दृष्टार्थं वर्णिता । संवरणमात्रं हि त्रयी। लोकयात्राविद इति तां च
लोकविश्वासनार्थमाचरद्भिः कथं नाचरितो धर्मः। दृष्टार्थश्च यद्यदृष्टार्थो
ऽपि स्यात्को विरोधः । एतेन न 'धर्माश्चरेत्' इति प्रतिज्ञाया अभ्युपगम-
बाधां दर्शयति । यञ्चोक्तमेष्यत्फलत्वादिति तद्दृष्टेऽप्यस्तीति दर्शयन्ना-
ह - हस्तगतस्येति । तुल्ये भविष्यत्फलत्वे सत्यप्येकत्र प्रवृत्तिरन्यत्र
 
निषेध इत्ययुक्तमुक्तम् । न कदाचित्तत्र दृष्टमिति चेत्कथं तर्हि लोकवे-
चित्र्यम् । नहि सर्वत्र समानाद्दृष्टात्कारणादैश्वर्यादिफललाभः । नापि
खाभाविकम् । तदा सिद्ध्यसिद्धिप्रसद्गात् ।
 
अर्थविप्रतिपत्तिमाह -
 
नार्याश्चरेत् । प्रयत्नतोऽपि होतेऽनुष्ठीयमाना नैव केंदाचित्स्युः ।
अननुष्ठीयमाना अपि यदृच्छया भवेयुः ॥
 
नार्थानिति । उपायात्किलार्थसिद्धिः । उपायानुष्ठानं च येतस्तधानु-
तिष्ठेदित्यर्थः । तदन्वयव्यतिरेकानुविधानादर्थसिद्धेः । यदाह — प्रयत्नत
इति । प्रयत्नेनार्ज्यमाना नैव कदाचिस्युरित्यर्थोक्तम् । यदा स्युस्तदा
कालसंनिधानादिति मन्यन्ते । अनुष्ठीयमानाः प्रयत्नेनेत्यर्थः । यदृच्छये-
त्येवमेव स्युः । अकस्मान्निधानादिदर्शनात् । तस्मादुपायपरिज्ञानार्थे शास्त्र -
मप्यनर्थकम् । किं कृतं तर्खेतदित्याह-
तत्सर्वं कालकारितमिति ॥
 
कालो नाम द्रव्यपदार्थो नित्यः । तेन कारितमिति प्रयोजकव्यापारेण
 
पुरुपस्य परायत्ततामाह ।
तदेव दर्शयन्नाह -
काल एव हि
स्थापयति ॥
 
पुरुषानर्यानर्थयोर्जयपराजययोः सुखदुःखयोश्च
 
१. 'कथ साचरितः'; 'कथम चरितः' पा०. २. 'यद्यदृष्टार्थ: स्यात्' पा०. ३. फल-
लाभेनापि'; 'फलभेदः । नापि', 'फललाभ नापि पा०. ४. 'कदाचित्पुनरननुष्टीयमानाः
पा०. ६. 'यत्नस्तथानुष्टितादित्यर्थः'; 'यत्र तथानुष्ठितादित्यर्थः' पा०.