This page has not been fully proofread.

श्रामसूत्रम् ।
 
२९ आहेतोऽध्यायः]
 
बमानी शुरूणां शासनाविगः भजातानां लक्ष्यभूतः सैविच एकपुत्रो
लिङ्कीमच्छन्नकामः गुरो वैद्यवेति ॥
 
केवः प्रीतिरहितोऽय चेन्यः इनि रतियशसी अर्थः प्रयोदनं वेन्यः ।
स्वतन्त्रो शुरुम्वनरायचः । न वृद्धो न दरिद्रः । अपरोक्षेति । परोक्षवृ-
चन्तु यदा ततः विचिडेश्यति तदा दान्सतीनि ऋर्थिनं दानं स्यात् । अ-
विवरणवानव्यक्षो योऽर्णविकारविकृतः सोऽयंदः । अकृच्छू। अन्त्र
यात्रिगतं निबिलामाद्वात्रातं वनं चेन । अन्यया कृच्छ्रादः सात् । संवर्षं-
वानिति स्पर्धावानन्थेन गन्येन बहु ददाति । संतनायः शौकिको वाई-
पिक्रश्च । लुमगामिनानीति । दुर्मगोपि यः सुनगनात्मानमनिनन्यते ।
दुर्भागत्वमात्मनोऽप्रऋटयितुं नायिकानन्यतो व्यावर्तयन्वहु ददाति । श्वव-
नित्रः स्खश्चाषाकर्नुर्ब्रहुमदः । पण्डको नपुंपन्नः । स पुंस्वल्यापनार्य बहु
ढुवाति । समानपर्व कुटविद्याविचवथोरन्यतरं स्पर्वतं तड़पेक्षयाविकं
दद्वाति । स्वभावतस्त्यागी सोऽवश्यं ददाति दातृत्वमावत्वात् । सिद्धो भा-
हृवचनः । स यदि स्वयं न ददाति राजानममात्यं वामिवाय दापयति
नमयं प्रीनति । देवप्रमाणो भाग्यक्षयेण दीयते नोपयोगेन संपादित न
न्यानो बहु ददाति । गुरुणामिति । तदवीनस परावीनत्वादबहुदातृ-
त्वन् । लक्ष्यभूतः प्रवानभूतः स दाता । एनपुत्र इति । बहु प्रयच्छन्नपि
न पितृभ्यां स निवार्थत नान्यत्र यासीदिति । लिङ्गी प्रत्रचितः । प्रच्छन्न-
प्रटं न कामयते लोको मा ज्ञासीदिति । सकामेन वाध्यमानो बहु
दद्वानि । ऋरो यः सहायमात्रेनोपचरिती विचवांश्च । वैद्यस दातृत्वा-
भावेऽपि व्याविद्यायाञ्चिनित्यानारित्वाद्दातृत्वमेव ।
 
श्रीतिचशांर्यास्त्र राणतोऽबिगम्याः ॥
 
यो गुणवन्य एवं प्रीतिर्यशश्च भवति । उमयोरपि गुणान्नैचित्रे
 
वड्यान इन्युछन् ।
 
महाकुलीनो विद्वान्ससमयज्ञः कविराख्यानकुशको वाग्मी
१. 'शुल्ह्याचदिव. २. जलतः इति पुस्तकान्तर नाति,
४. 'अद्वेटर'. ५. प्रीतियशोविनतु.
 
1