This page has not been fully proofread.

३०६
 
२९ आदितोऽध्यायः ]
 
कामसूत्रम् ।
 
वैशिकं नाम षष्ठमधिकरणम् ।
 
प्रथमोऽध्यायः ।
 
तिसृभिर्नायिकाभिः समागमोपाय उक्तः वेश्याभिः सह वक्तुं तदधि-
करणमुच्यते । तत्र सहायादिनिरूपणे व्यापारपूर्वकत्वादुत्तरव्यापारस्येति
सहायगम्यागमनकारणचिन्तोच्यते । पुंवेश्ययोस्तुल्येऽपि रतिफले वेश्याया
एव प्रयोक्तृतया तत्राधिकारः, न पुंसः । तत्प्रतिबद्धत्वाज्जीविकायास्तदाह-
वेश्यानां पुरुपाधिगमे रतिर्दृत्तिश्च सर्गात् । रेतितः प्रवर्तनं स्वा-
भाविकं कृत्रिममर्थार्थम् । तदपि स्वाभाविकवद्रूपयेत् । कामपरामु
हि पुंसां विश्वासयोगात् । अलुब्धतां च ख्यापयेत्तस्य निदर्शना-
र्थम् । न चानुपायेनार्थान्साघयेदायतिसंरक्षणार्थम् । नित्यमलं-
कारयोगिनी राजमार्गावलोकिनी दृश्यमाना न चातिविता
तिष्ठेत् । पण्यसघर्मत्वात् ॥
 
पुरुपस्याधिगमे प्राप्तौ । सतीति शेषः । रतिर्विसृष्टिसुखं वृत्तिर्जीविका
अर्थोपादानात् । सर्गादिति सृष्टेः । एपैव हि सृष्टिर्यत्कामोऽर्थागमः । र-
तित इति तत्र द्वयोः फलयोर्यदा रतिमभिसंधाय प्रवर्तनं तदा स्वाभावि-
कम् । तत्र रागस्य सहजत्वात् । यदा त्वर्थमभिसंघाय तदा कृत्रिमम् ।
रागाभावात् । तदपीति । तदपि कृत्रिमं स्वाभाविकवद्रूपयेत्प्रकाशयेत्का-
न्तानुवृत्त्या । किमर्थं तत्राह — कामेति । लेहेन मयि वर्तत इति पुंसां वि-
श्वासयोगः सक्तियोगः न त्वर्थपरासु । कामपरतां च ख्यापयन्ती नार्थरू-
पतामपि ख्यापयेदित्याह – अलुब्धतामिति । स्वाभाविकत्वस्य ख्यापना-
र्थम् । एवं च सति सक्ताद्वित्तादानमपि स्वाभाविकं सिद्धं भवति । तत्रापि
विनोपायेन नादद्वीतेत्याह – न चेति । उपायान्वक्ष्यति–आयतीति ।
आयतिः प्रभावः । नित्यमिति सदालंकृता स्यात् । अन्यथा आयतिहानिः ।
निरुज्ज्वलत्वात् । राजमार्गावलोकिनी गम्यैर्यथा दृश्येत्तथा । तत्रापि दृ-
१. 'रनितथ स्वाभाविक प्रवर्तनम'. २. 'पुसः' ३. 'शक्ति', ४. 'शक्तात्.