This page has not been fully proofread.

३०२
 
कामसूत्रम् ।
 
२८ आदितोऽध्यायः]
 
वानं मच्छादयन्ति माच्यानामिति । एवं परस्त्रियः प्रकुर्वीत । इ-
त्यन्तःपुरिकावृत्तम् ॥
 
तत्रेति । राजकुलचारिण्यो या राजकुले चरन्ति लियः । लक्षण्या-
निति । बेरज्यादि (?) लक्षणैः साधवः तवः तत्ता (1) इत्यर्थः । नाति-
मुरक्षत्वादिति नात्यन्तं खा राजकीया तत्र रक्षास्ति । क्षत्रियसंज्ञकैरिति
नान्यै (व) रक्षिभिः । तेषां तत्राभ्यन्तरप्रवेशात् । अर्थमिति संप्रयोगं सा-
धयन्ति राजकुलचारिण्य एव । प्रेप्याभिरिति दासीभिः । तद्वेषान्दासीवे-
पान् । प्रवेशयन्ति राजकुलचारिण्य इति वर्तते । खैरिति राजापेक्षया ।
कामचारैरित्यनिषिद्धसंचारैः । जननीवर्जमिति मुख्यमातरं मुक्त्वा । उप-
युज्यन्तेऽभिगम्यन्ते । स्त्रीराजःस्त्रीपुरी तत्र भवानाम् । मित्रैर्मृत्यैरिति ।
मित्रैर्मृत्यैश्च । दासचेटैरिति । दासा गृहजातास्ततोऽन्ये चेटाः । गौडानामिति ।
गौडाः कामरूपकाः प्राच्यविशेषाः । परिस्पन्दाः प्रतीहाराः । कर्मकराः
अयनासनच मरादिकर्मान्तिकाः । अन्येऽपि तद्रूपा येऽनिषिद्धसंचाराः । उप-
युज्यन्त इत्यर्थकत्वाद्विभक्तिविपरिणामेन संबन्धः । सैन्धवानामिति । सिन्धु-
नामा नदस्तस्य पश्चिमेन सिन्धुदेशस्तत्रभवानाम् । अर्थेनोपगृह्य रक्षिणः लुब्ध-
त्वात् । साहसिका निर्भया नान्ये । संहता एकीभूय । हैमवतानामिति हि-
मवद्रोणीभवानाम् । नगरव्राह्मणा इति तत्रैव नगरे ये ब्राह्मणास्ते पुष्पाणि
दातुमन्तः पुरे गच्छन्ति । राजविदितमिति राजप्रज्ञातम् । पटान्तरितश्चैपा-
मालापो न ताभिः साक्षाद्दृश्यमानाभिरिति देशस्थितिभेदेनेति । पुष्पदान-
प्रसङ्केन व्यतिकरः संप्रयोगः । लोमराहित्यात् (?)
पूर्वेणाङ्गो महानद्याः पू-
वेण कलिङ्गः गौडविपयाद्दक्षिणेन (वजः) । संहत्य नवदशेतीत्यत्रेतिशब्दः
प्रकारे । एकैकं युवानं व्यवायक्षमं प्रच्छादयन्ति न यथा दृश्यते । एव
मित्युक्तेन पारदारिकेण विधिना प्रकुर्वीताभिगच्छेत् । इत्यन्तःपुरिकावृ-
तमष्टचत्वारिंगं प्रकरणम् ॥
 
यथा परस्त्रियमेभिरुपायैरभिगच्छेत्तथा तद्दारानपरोऽपीति दाररक्षितक-
मुच्यते । दाररक्षाप्रयोजनमस्येति । यदाह -
एभ्य एव च कारणेभ्यः स्वदारान्रक्षेत् ॥
 
१. 'शयनासनाचमनसरकादि.