This page has not been fully proofread.

२०
 
कामसूत्रम् । २ आदितोऽध्यायः]
 
भविष्य-
पौरुषेयं च वेदाख्यं पुरुषसंबन्धाभावाददुष्टमनभिशङ्कनीयम् । यथो-
क्तम् – 'दोषाः सन्ति न सन्तीति पौरुषेयस्य युज्यते । वेदे कर्तुरभावात्तु
दोषशव नास्ति नः ॥" इति । अपौरुषेयत्वसाधनमन्यत्रोक्तम् । तेनेह
चरेद्धर्मानिति संबन्धः । तेन संशयितत्वादित्येतदसिद्धम् । अभिचारो
हिंसात्मकं कर्म । अनुव्याहारः शान्तिकपौष्टिकम् । तयोचोदितयोः 'अ-
मिचरन्श्येनेन यजेत' इत्यादिना । कचिदिति यत्र प्रयुज्यते [तत्र ]
हिंसाशान्तिपुष्टिफलदर्शनाच्छेपस्याप्यग्निहोत्रादेः स्वर्गादिफलं
तीति चरेद्धर्मान् । नद्यपौरुषत्वेनाभिन्नयोः शास्त्रावयवयोर्वितथावितथत्व-
भेदो युज्यते । वितथत्वे चेतरस्यापि वितथत्वप्रसङ्गात् । अदृष्टसाधनमा-
ह–नक्षत्रेति । नक्षत्राण्यश्विन्यादीनि । चन्द्रसूर्यौ प्रसिद्धौ । ताराग्रहा
अङ्गारकादयः पञ्च । तेषां चक्रमिव चक्रं संनिवेशविशेषो द्वादशराशि-
विभक्तः । तस्य । लोकार्थं नात्मार्थम् । बुद्धिपूर्वकमिवेति । बुद्धिपूर्वकस्येव ।
यथा कैश्चित्पुरुषो बुद्धिपूर्वं प्रवर्तते तद्वदेवैते सूर्यादयो नक्षत्रेण युज्यमाना
अन्यथान्यथा प्रवर्तमाना दृश्यन्ते । न च तथेवेतीवार्थः । तथा द्वेषां न
'लोकस्येदं करिष्यामः' इति प्रवृत्तिः । सा च शास्त्रान्तरे बहुप्रकारोक्ता ।
दर्शनादिति वचनात्प्रत्यक्षप्रमाणसिद्धेति दर्शयति । तस्यां च प्रवृत्तौ लो-
कस्य शुभाशुभात्मकं फलं द्विविधम् । साधारणमसाधारणं च । तत्र सा-
धारणं सुभिक्षदुर्भिक्षादि । तच्च ग्रहचारे द्रष्टव्यम् । असाधारणं तु प्रति-
सत्त्वं नियतं लामालामसुखदुःखादि । तच्च जातके द्रष्टव्यम् । सैवंविधा
प्रवृत्तिः कारणान्तरमदृष्टं गमयति । तच्च लोकस्य शुभाशुभात्कर्मणः ।
किंमन्यथैषामेकरूपाणां कारणान्तरनिरपेक्षाणां सदा प्रवृत्तिरप्रवृत्तिर्वा
स्यात् । कालान्नियम इति चेत्सोऽपि कारणनिरपेक्षः सर्वदा स्यात् । त-
स्मादस्ति तत्प्रवर्तकमदृष्टमिति चरेद्धर्मम् । उक्तं च – 'नक्षत्रग्रहपञ्जर-
महर्निशं लोककर्मविक्षिप्तम् । अमति शुभाशुभमखिलं प्रकाशयत्पूर्वजन्म-
कृतम् ॥' इति । वर्णाश्रमेति । वर्णा ब्राह्मणादयः । आश्रमा ब्रह्मचारि-
१. ''हिंसायाः शान्ति-' पा०. २. 'विभक्तस्य' पा०. ३. 'कचिहुद्धिपूर्वम्' पा०.
४. 'किमन्यत् । एषाम् पा०.