This page has not been fully proofread.

६ अध्यायः]
 
५ पारदारिकमधिकरणम् ।
 
२९७
 
वदर्थमेकया राज्या बहीभिरपि गच्छन्ति । यस्यां तु प्रीतिर्वासक
ऋतुर्वा तत्राभिमायतः भवर्तन्त इति मांच्योपचाराः ॥
 
विनापि भावयोगादित्यजातसंप्रयोगेच्छा अपि । आयोजितापद्रव्या
इति कट्यामाबद्धकृत्रिमसाधनाः । यावदर्थं यावत्तृति बहीभिरपि स्त्रीभिः
सह गच्छन्ति संप्रयोगमिति । अभिप्रायतो भावेनेत्यर्थः । अयमन्तःपुरवि-
षये योग उक्तः ।
 
स्त्रीयोगेणैव पुरुषाणामप्यलव्धवृत्तीनां वियोनिषु विजातिपु
स्त्रीप्रतिमासु केवलोपमर्दनाच्चाभिमायनिवृत्तिर्व्याख्याता ।
 
यथा स्त्रीणां कचित्पुरुषवुद्धिषु खाभिप्रायनिवृत्तिरेवं पुरुषाणामपि
केषामित्याह – अलब्धवृत्तीनामिति । ये स्त्रियं न प्राप्नुवन्ति । वियोनिपु
चलोरुकरव्यादिपु (?) । विजातिपु एडीवडवादिपु । स्त्रीप्रतिमासु स्त्रीपकृ-
तिषु समुत्कीर्णस्त्रीलिङ्गादिपु । केवलमुपमर्दनाच्चेति सिहाँक्रान्तकरेण वा
साधनस्य मन्थनादेव केवलात् । यथोक्तम् – 'भुवि विन्यस्तहस्ताभ्यामवष्ट-
भ्योत्कटासनः । वाहुमध्ये विमृगीयासिंहाक्रान्तेष्वयं विधिः ॥' अस्थानेषु
शुक्रविसृष्टिर्विधर्म इति चेत् सप्ताभिधाने (?) कथम् । तत्र प्रायश्चित्तवि-
धानादिति चेदिहापि विहितत्वात् ।
 
बहिर्विषयमाह -
 
योषावेपांच नागरकान्मायेणान्तः पुरिकाः परिचारिकाभिः सह
प्रवेशयन्ति । तेषानुपावर्तने धात्रेयिकाचाभ्यन्तरसंसृष्टा आयतिं
दर्शयन्त्यः प्रयतेरन् । सुखेमवेशितामपसारभूमिं विशालतां वेश्मनः
प्रमादं रक्षिणामनित्यतां परिजनस्य वर्णयेयुः । न चासतेनार्थेन
प्रवेशयितुं जनर्मांवर्तयेयुर्दोषात् ॥
 
परिचारिकाभिरिति । प्रदोषे परिचरितुमन्तःपुरं प्रविशन्तीभिः । तेपा-
मिति नागरकाणामुपावर्तनेऽभिमुखीकरणे प्रयतेरन् । अभ्यन्तरसंसृष्टा
 
१. 'वानिवेदयति तत्राभिप्रायात्'. २. 'प्राच्योपचार'. ३. सिंहानान्तेन हन्नेन'.
४. 'विषययोग'. ५. 'सुप्रवेशता'. ६. 'उपावर्तयेयु .
का० ३८