This page has not been fully proofread.

२९२
 
कामसूत्रम् । :-
२७ आदितोऽध्यायः]
 
राजदासीति समानं पूर्वेण । अन्तःपुरिका वा प्रयोज्यया सह स्व-
चेटिकासंप्रेपणेन प्रीति कुर्यात् । प्रसृतमीतिं च सापदेशं दर्शने
नियोजयेत् । भविष्टां पूजितां पीतेवतीं प्रणिहिता राजदासीति
समानं पूर्वेण । यस्मिन्वा विज्ञाने प्रयोज्या विख्याता स्यात्तदर्शना-
र्थमन्तः पुरिका सोपचार तामाह्वयेत् । प्रविष्टां प्रणिहिता राजदा-
सीति समानं पूर्वेण । उद्भूतानस्य भीतस्य वा भार्या भिक्षुकी
ब्रूयात् असावन्तः पुरिका राजनि सिद्धा गृहीतवाक्या मम वचनं
शृणोति । स्वभावतथ कृपाशीला तामनेनोपायेनाधिगमिष्यामि ।
अहमेव ते प्रवेशं कारयिष्यामि । सा च ते भर्तुर्महान्तमनर्थं नि-
वर्तयिष्यतीति प्रतिपन्नां द्वित्रिरित प्रवेशयेत् । अन्तःपुरिका
चाया अभयं दद्यात् । अभयश्रवणाच्च संग्रहृष्टां प्रणिहिता राज-
दासीति समानं पूर्वेण । एतया वृत्त्यर्थिनां महामात्राभितप्तानां
बलाद्विगृहीतानां व्यवहारे दुर्बलानां स्वभोगेनासंतुष्टानां राजनि
प्रीतिकामानां राज्यजनेषु पङ्क्ति (व्यक्ति) मिच्छतां सजातैर्वाध्यमा-
नानां संजातान्वाधितुकामानां सूचकानामन्येषां कार्यवशिनां
 
.
 
जाया व्याख्याताः ॥
 
तत्रेति प्रविष्टायां प्रयोज्यायां प्रणिहिता राजदासीत्यनेन पूर्वोक्तेन स-
मानम् । प्रयोगद्वयेऽप्यन्त्र प्रयोज्यानुप्रवेशस्य सुकरत्वात् । दास्येव प्रयुक्ता ।
चटिका त्वीश्वरप्रयुक्तान्तःपुरिका । संप्रेषणेन प्रीति कुर्यादात्मनो विश्वा-
सासंभवात् । प्रसृतप्रीति प्रयोज्यां यादृशं (?) सापदेशं च किंचित्कार्यम-
पदिश्य तथैव चेट्या दर्शनेऽपि नियोजयेत् यथा मां द्रष्टुमागच्छतीति ।
यस्मिन्वेति गीततन्त्रीविज्ञाने विख्याता प्रवीणा । सोपचारमिति वस्त्रादि-
दानपूर्वकमाह्वयेत् । अत्र च प्रयोगद्वये प्रवेशस्य संभवात् अन्तःपुरिका द्वि-
तीया प्रयुक्ता । उद्भूतानर्थस्य विति । अर्थप्रतिघाति यत्कार्यं तदुत्पन्नं
 
१. 'अन्तः पुरिकया च'. २. 'प्रीतिवर्ती'. ३. 'तामाकारयेत् . ' ४. ' सा ते भर्तु-
स्तधानर्थ. ५. 'चाभयमस्या: '. ६. 'वाह्यजने व्यक्ति'. ७. 'सजातीयैः'. ८. 'सजाती-
यान्'. ९० 'च कार्यार्थिनां व्यसनिनां',