This page has not been fully proofread.

२८२
 
कामसूत्रम् ।
 
२६ आदितोऽध्यायः]
 
आचक्षीत । प्रतिप्राभृतं प्रतिकोशलिका । कृतपरस्परपरिग्रहयोरिति कृता-
न्योन्यस्वीकारयोः । दूतीप्रत्ययः (समागमः) तथैव तदानीं निर्दिश्यमानत्वात् ।
 
स तु देवताभिगमने यात्राया मुद्यानक्रीडायां जलावतरणे वि
वाहे यज्ञव्यसनोत्सवेष्वम्न्युत्पाते चौरविभ्रमे जनपदस्य चक्रारोहणे
प्रेक्षाव्यापारेषु तेषु तेषु च कार्येष्विति वाभ्रवीयाः । सखीभिक्षुकीक्ष-
पणिकातापसीभवनेषु सुखोपाय इति गोणिकापुत्रः । तस्या एव तु
गेहे विदितनिष्क्रमप्रवेशे चिन्तितात्ययप्रतीकारे प्रवेशन सुपपद्मं
निष्क्रमणमविज्ञातकालं च तन्नित्यं सुखोपायं चेति वात्स्यायनः ॥
देवताभिगमने देवतामभिपूजयितुं यद्गमनं तत्र । यात्रायां कस्याश्विद्दे-
वतायाः । जलावतरण इति यदा स्नातुं जनसमूहो जलमवतरति न चाल-
क्ष्यते स्थानात्स्थानान्तरगमनम् । अन्न्युत्पाते दह्यमानात्प्रातिवेश्यगृहागृहा-
न्तरगमनं संभवति । चौरविभ्रमे चौराः किल पतन्तीति । अत्र सिध्यति (?) ।
चक्रारोपणे जनपदं निवेशयितुं स्वीकारारोपणे (?) । तदाह्मनुस्थापितप्रका-
रत्वात्स्त्रीजनो न सुखी भवति । तेषु तेषु च कार्येष्विति येषु येषु जनानां
संमर्दः शून्यता वा । सुखोपाय इति यदैवेच्छति तदैव भवति । तस्या एवेति
नायिकायाः । निष्क्रम्यते प्रविश्यते च येन मार्गेण तदुभयं विदितं वी-
क्षितं यत्र गेह इति । तदप्यविज्ञातकालमनियतकालं प्रवेशनं निष्क्रमणं
चोपपन्नं युक्तमनुपलक्ष्यमाणत्वाद्भवति । प्रवेशनं निष्क्रमणं चानित्यं तस्याः
सदासंनिहितत्वात् । न सख्यादिगृहेषु । सुखोपायं च विदितमार्गत्वात्प्रति-
विहितदोषत्वाच्च ।
 
सामान्येन कर्माण्युक्त्वा दूतीभेदं प्रदर्शयन्नाह -
 
निसृष्टार्या परिमितार्था पन्नहारी स्वयंदूती मूढदूती भार्यादूती
मूकदूती वातदूती चेति दूतीविशेषाः ॥
 
नायकस्य नायिकायाथ यथामनीषितमर्थमुपलभ्य खबुद्ध्या
कार्यसंपादिनी निसृष्टार्था ॥
 
१. 'उपपन्नतरकं. २ 'अविज्ञातकालं तथा निष्क्रमणं च.