This page has not been fully proofread.

२७६
 
धीरायामप्रगल्भायां
 
एप सूक्ष्मो विधिः भोक्तः सिद्धा एव स्फुटं स्त्रियः ॥
इति वात्स्यायनीये कामसूत्रे पारदारिके पश्चमेऽधिकरणे
भावपरीक्षा तृतीयोऽध्यायः ।
 
................
 
कामसूत्रम् । २६ आदितोऽध्यायः]
परीक्षिण्यां च योपिति ।
 
इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धाद्गनाविरह-
कातरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां पारदा-
रिके पञ्चमेsधिकरणे भावपरीक्षा
तृतीयोऽध्यायः ।
 
चतुर्थोऽध्यायः ।
 
योगासंभवस्तत्र दूतीप्रयोग इति दूतीकर्माण्युच्यन्ते ।
दर्शितेङ्गिताकारां तु मविरलदर्शनामपूर्वी च दूसोपसर्पयेत् ॥
इङ्गिताकारौ दर्शयित्वा काचिदात्मानं न दर्शयति च कार्ययोगात्ता-
मपूर्वी चापरिचिताम् । न दर्शिताकारामित्यर्थः । दूत्योपसर्पयेदात्मसमीपं
ढौकयेत् ।
 
मूलभूतास्तिस्रो दूत्यः– निसृष्टार्था परिमितार्था पत्रहारी चेति । [तासां]
सामान्येन कर्माण्याह-
सैनां शीलतोऽनुप्रविश्याख्यानर्केपटैः सुभगंकरणयोगैर्लोक-
तान्तैः कविकथाभिः पारदारिककथाभिश्च तस्याश्च रूपविज्ञानदा -
क्षिण्यशीलानुप्रशंसामिश्र तो रञ्जयेत् । कथमेवंविधायास्तवायमि-
त्थंभूतः पतिरिति चानुशयं ग्राहयेत् । न तव सुभगे दास्यमपि कर्तुं
युक्त इति ब्रूयात् । मन्दवेगतामीर्ष्यालुतां शठतामकृतज्ञतां चासं-
भोगशीलतां कदर्यतां चपलतामन्यानि च यानि तस्मिन्गुप्तान्यस्या
अभ्याशे सति सद्भावेऽतिशयेन भाषेत । येन च दोपेणोदिनां
 
●●●●●●
 
१. 'उच्चन्ते यदाइ'. २. 'दत्यवोपसर्पयेत्'. ३. 'विसृष्टार्था'. ४. 'कपटपाठ.
५. 'तां रजयेत्' पुस्तकान्तरे नास्त्रि.