This page has not been fully proofread.

३ अध्यायः]
 
५ पारदारिकमधिकरणम् ।
 
२७५
 
ज्ञापयति । विस्मितभावेति विस्मिताख्यो भावो यस्याः । स्पर्श निवेदयमाना
तावत्स्पर्शं विना जातविस्मया सती तेनैव द्वितीयवाहुना श्लेषयति श्लेषं
करोति । वाशब्दो मिन्नक्रमे । उभाभ्यां बाहुभ्यां कृतकनिद्रा परिस्पृश्यापि
ऊरुभ्यां तिष्ठति । अलिकैकदेशमग्रमागं पातंयति । संवाहयन्ती न प्रति-
लोमयति । तत्संवाहनं स्यात् । तत्रैवेत्यूरुमूले । अविचलनं न्यस्यति तन्न-
ज्ञाष्या (?) न व्यापारयति । मा भूज्जघनपार्श्वसंस्पर्श इति । अङ्गसंदंशेन
चेत्यूरुद्वयसंदंशेन नायकेन पीडितं चिरादप्रनयति । मा भूदिच्छाविघातो-
ऽस्येति । नायकाभियोगानिति । तस्यामवस्थायामन्यदा वा नायकाभियो-
गान्दृष्ट्वा तदीयं भावं प्रतिगृह्य पुनःसंवाहनायोपगच्छति कार्यस्यानिप्पन्न -
त्वात् । नात्यर्थमिति । कदाचिदतिधैर्याद्रुढभावैव प्रवृत्तिं दर्शयति स्वयं
नात्यन्तं संसृज्यते । न च परिहरत्यमुम् 1 विविक्ते भावं दर्शयति मान्यो
ज्ञास्यति । अन्यत्र च्छन्नप्रदेशाज्जनसंबाघे गूढं भावं दर्शयति । कथमसौ
गूढ इति •
 
.... ***. You **** ………………… ……… … ……….…….
 
। इति
 
भावपरीक्षा पञ्चचत्वारिशं प्रकरणम् ॥
भवन्ति चात्र श्लोकाः-
'आदौ परिचयं कुर्यात्ततश्च परिभाषणम् ।
परिभाषणसंमिश्रं मियश्चाकारवेदनम् ॥
प्रत्युत्तरेण पश्येच्चेदाकारस्य परिग्रहम् ।
ततोऽभियुञ्जीत नरः स्त्रियं विगतसाध्वसः ॥
आकारेणात्मनो भावं या नारी प्राक्मयोजयेत् ।
क्षिप्रमेवाभियोज्या सा प्रथमे वेव दर्शने ॥
लक्षणमाकारिता या तु दर्शयेत्स्फुटमुत्तरम् ।
सापि तत्क्षणसिद्धेति विज्ञेया रतिलालसा ॥
 
१. 'हि वेदयमाना'. २. इतः प्रभृत्यध्यायान्त यावट्टीका सर्वेष्वस्मदीयपुस्तकेषु
त्रुटितारिख,