This page has not been fully proofread.

कामसूत्रम् ।
 
२९ आदितोऽध्यायः ]
 
चिरमदृष्टापि प्रकृतिस्थैव संसृज्यते कृतलक्षणां तां दर्शिताका-
रामुपक्रमेत् ॥
 
यदा तु तदसहमानोत्थिता चिरं बहून्दिवसान्दृष्टा सती पुनरपि प्रकृ-
तिस्थैवाकुपिता संसृज्यते संसर्गे करोतीति यद्यप्येवं तथापि कृतलक्षणां
तामिति जातावसरां दर्शिताकारामुपक्रमेताभियुञ्जीत । तस्या अतिशयेना-
प्रगल्भत्वात् ।
 
२७४
 
अनभियुक्ताप्याकारयति । विविक्ते चात्मानं दर्शयति । सवे-
पयुगद्गदं वदति । स्विन्नकरचरणाङ्गुलि: खिन्नमुखी च भवति ।
शिरःपीडने संवाहने चोर्वोरात्मानं नायके नियोजयति । आतुरा
संवाहिका चैकेन हस्तेन संवाहयन्ती द्वितीयेन वाहुना स्पर्शमावे-
दयति श्लेषयति च । विस्मितभावा । निद्रान्धा वा परिस्पृश्यो-
रुभ्यां वाहुभ्यामपि तिष्ठति । अलिकैकदेशमूर्वोरुपरि पातयति ।
ऊंरुमूलसंवाहने नियुक्ता न प्रतिलोमयति । तत्रैव हस्तमेकमवि-
चलं न्यस्यति । अङ्गसंदंशेन च पीडितं चिरादपनयति । मँतिगृ-
हवं नायकाभियोगान्पुनर्द्वितीयेऽहनि संवाहनायोपगच्छति । ना-
त्यर्थं संसृज्यते । न च परिहरति । विविक्ते भावं दर्शयति निष्का-
रणं चागूढमन्यत्र प्रच्छन्नमदेशात् । संनिकृष्टपरिचारकोपभोग्या
सा चेदाकारितापि तथैव स्यात् सा मर्मज्ञया दूत्या साध्या । व्या-
वर्तमाना तु तर्कणीयेति भावपरीक्षा ।
 
अभियुक्तेति । अभियुक्ता तावद्भावसूचकमाकारं दर्शयत्येव । तत्र च
यदि वदति सवेपथु सगद्गदम् । खिन्नकरचरणाङ्गुलिः खिन्नमुखी च भव-
त्येकान्तेनाहितभावत्वात् । आतुरेति । आतुरामेकान्तेन प्रगलमयेत् । एव-
मवस्थापि विविक्ते नायकं दूतादमियुद्धे । संवाहिका चेति कदाचिदप्र-
गल्मा संवाहनद्वारेण प्रवृत्ति दर्शयति । स्पर्शमावेदयतीत्यात्मीयं नायकं
 
१. 'संसृज्येत'. २. 'खिन्नमुखी'. ३. 'शिर. पीडनसवाहनयोद्यात्मानं नियोजयति'.
, 'आनुरसंवाहिका'. ५. 'नियुका न विसंवादं गच्छति'. ६. 'अप्रतिगृह्य वा.