This page has not been fully proofread.

२ अध्यायः]
 
५ पारदारिकमधिकरणम् ।
 
२६७
 
र्तव्यम् । केशसंयमनं केशानवमुच्य बन्धनम् । नखाच्छुरणं स्वाङ्गेष्वाच्छु -
रितकम् । आभरणप्रहादनं शब्दनम् । अधरोष्ठविमर्दनमङ्गुष्ठसंपुटेन परि-
घर्षणम् । तास्ताश्चेति गुणसंवर्धनप्रधानाः कथाः । वयस्यैमिंत्रैः । प्रेक्षमा-
णाया इति नायिकायाः पश्यन्त्याः । तत्संबद्धा इति नायिकासंबद्धाः ।
परापदेशिन्य इति नायिकापदेशिन्यः । त्यागोपभोगप्रकाशनं दातृत्वभोगि-
त्वख्यापनार्थम् । सख्युरिति मित्रस्योत्सङ्गे निषण्णस्य । साङ्गभङ्गमिति
साइस्फोटनं जृम्भणं विजृम्भिका स्यात् । एकभ्रूक्षेपणं निपण्णस्यैव । मन्द-
वाक्यता गद्गदवचनता किमु मां किंचिद्वतीति । तामिति नायिकाम् ।
बालेनेति तत्पार्श्ववर्तिना गर्मरूपेण । जनेन चान्येन । अन्योपदिष्टेति तत्सु -
हृदा कृता न खयम् । व्यर्था कथेत्येको बालेन संबद्धोऽर्थो द्वितीयो ना-
यिकया । तस्यामिति कथायां क्रियमाणायां स्वयमात्मना मनोरथावेदनम् ।
अन्यापदेशेनेत्यस्मिन्मित्रस्या (?)मिति दुर्घटो मनोरथः स किं भविष्यति न
भविष्यतीति न जाने । तामेवेति नायिकाम् । बालस्य चुम्बनमालिङ्गनं
संक्रान्तकम् । जिह्वया च प्रसारितया । प्रदेशिन्या तर्जन्या । हनु-
देशघट्टनं कपोलयोरघस्ताच्चलनम् । तामुद्दिश्येति सर्वत्र योज्यम् । त
त्तदित्यन्यदप्येवंविधम् । यथायोगमिति यद्यस्य युज्यते स्पर्शनं ताडनं वा ।
यथावकाशमिति यथाप्रदेशं कक्षयोरुरसि पृष्ठे वा बालस्य विधेयम् । त-
स्याश्चेति नायिकायाः । अङ्कगतस्य क्रोडस्थस्य लालनं मृदुता च सा (?)
बालक्रीडनकानां यानुष्टु (?) गुटिकादीनाम् । तेनेति दानग्रहणसंवन्धेन सं-
निकृष्टत्वात्कथायोजनं कार्यम् । तेन सह प्रीतिमासाद्य संयोज्य कार्य प्र-
योक्तव्यमिति शेषः । तदनुबन्धं चेति कार्यानुबन्धम् । गमनागमनस्य यो-
जनं येन लोकोऽनेन कार्येणास्य गमनागमनं नान्येनेति मन्यते । संश्रवे चास्या
इति यत्र सा शृणोति तत्र कामसूत्रसंकथा विज्ञत्वख्यापनार्थम् । तत्रापि
तामपश्यतो नामेति न किलाहमेनां पश्यामीति । अन्यथा तां पश्यतः क
थयतो दुर्विदग्धता स्यात् ।
 
१. 'इति तानि'. २. 'प्रकाशनस्य'. ३. 'स्पर्शनसमताडन'.