This page has not been fully proofread.

१ अध्यायः]
 
५ पारदारिकमधिकरणम् ।
 
२६३
 
परिहार्येषु सा खभावत एव व्यभिचारिणी । निरपत्या भर्तुरपत्यमपश्यन्ती
परानुपैति । ज्ञातिकुलनित्या ज्ञातिगृहे सदावस्थिता खातन्त्र्याद्भिन्नवृत्तिः ।
विपन्नापत्या भर्तुर्यद्यदपत्यं तत्तद्विपद्यत इति परपुरुषापेक्षापत्याभावाद्वा । गो-
ष्ठीयोजिनी स्वगृहे सखीगृहे वा चापल्यं सूचयति। प्रीतियोजिनी येन सह प्रीतिं
योजयति तस्य साध्या । कुशीलवभार्या नटनर्तकादीनां भार्या वेश्याप्रायाः ।
मृतपतिका बालेति बाला च या विधवा सा तारुण्ये निषद्यमाना शीलं ख-
ण्डयति । दरिद्रा बहूपभोगान्वितं दातारममिगच्छति । ज्येष्ठभार्या बहुदे -
वरका प्रायशो देवरैरेव व्युत्पादिता । बहुमानिनी न्यूनभर्तृकेत्यात्मनि ब-
हुमानो यस्याः । न्यूनश्च भर्ता सा न तत्र रमते । कौशलाभिमानिनी क-
लानां परिज्ञानाभिमानो यस्याः सा भर्तुर्मोख्र्येण मूर्खत्वेनोद्विया नियतं त-
त्कुशलम॑न्विष्यति । अविशेषतया भर्तुरुद्विमा विशेषज्ञा लोमेन भर्तुरुद्विमा
स्वयमलुब्धा न तत्र रमते । कन्याकाल इति कन्यावस्थायां यत्नान्नायकेन
वृता कथंचिद्दैवयोगात्तु न लब्धा सत्यन्येनोढेत्यभियुक्ता तदानीं यदा त-
स्थेच्छा सा तस्य साध्या । पूर्वानुरागात् । समानबुद्धिरिति नायकेन तुल्या
बुद्ध्यादयो यस्याः सा तस्य साध्या । तत्र बुद्धिबध्येपु । शीलं स्वभावः ।
मेघा विद्याकलासु ग्रहणशक्तिः । प्रतिपत्तिरनुष्ठानम् । सात्म्यं देशसात्म्यं
प्रकृतिसात्म्यं च । प्रकृत्येति स्वभावेन यं प्रति पक्षपातो यस्याः सा तस्य
साध्या । अनपराध इति दोषं विना भर्त्रावमानिता परिभूता न तत्र स-
ज्जते । अन्यमिच्छति । तुल्यरूपामिश्चाघः कृतेति समानप्रतिपत्तिभिः स
पत्नीभिर्न्यकृता विरागादन्यमिच्छति । प्रोषितभर्तृका ब्रह्मचर्येण भग्ना कथ-
मैन्यान्नेच्छेत् । यो निष्कारणमीर्ष्यते तस्य भार्या विटैश्विरमपहृतैव । पूतिः
शरीरसंस्काररहितस्तस्य भार्या कश्मलत्वाद्विमुखीभवति । चोक्षो जाति-
विशेषस्तद्भार्या वेश्याप्राया । क्लीबो नपुंसकः । दीर्घसूत्रः कार्यमवमृश्य
तदात्वे नारभते । कापुरुषः पौरुषहीनः । द्वयोरपि भार्या परस्यैव । कुन-
वामनयोर्विरूपयोरप्युपादानं वैरूप्यभेदप्रकर्षणार्थम् । द्वयोरपि भार्या ख-
ण्डितशीला । मणिकारो मणीनां संस्कर्ता । तद्भार्या सदैव हट्टचारिणी
१. 'अन्यस्थिति'. २. 'निवृत्ता'. ३. 'अन्यात्र इच्छेत्.