This page has not been fully proofread.

कामसूत्रम् । २३ आदितोऽध्यायः]
 
२६२
 
ययात्मनः सिद्धतां पश्येदेवं योपितोऽपि ॥
 
अयनसाध्या योषितस्विमाः – अभियोगमात्रसाध्याः । द्वार-
देशावस्थायिनी । प्रासादाद्वाजमार्गावलोकिनी । तरुणप्रातिवेश्य-
गृहे गोष्टीयोजिनी । सततमेक्षिणी । मेक्षिता पार्श्वविलोकिनी ।
निष्कारणं सपत्न्याधिविन्ना । भर्तृद्वेषिणी विद्विष्टा च । परिहार-
हीना। निरपत्या । ज्ञातिकुलनित्या । विपन्नापत्या । गोष्ठीयोजिनी ।
मीतियोजिनी । कुशीलवभार्या । मृतपतिका वाला । दरिद्रा वहु-
पभोगा । ज्येष्टभार्या बहुदेवरका । बहुमानिनी न्यूनभर्तृका । कौश-
लाभिमानिनी भर्तुमर्येणोद्विना । अविशेषतया लोभेन । कन्या-
काले यत्नेन वरिता कथंचिदलव्धाभियुक्ता च सा तदानीं समान-
बुद्धिशीलमेघाप्रतिपचिसात्म्या । प्रकृत्या पक्षपातिनी । अनपराधे
विमानिता । तुल्यरूपाभिवाघः कृता । मोपितपतिकेति । ईर्ष्या-
ऌपूतिचो लक्लीवदीर्घसूत्रका पुरुपक्कुब्नवामनविरूपमणिकारग्राम्यदुर्ग-
न्धिरोगिदृद्धभार्याथेति ॥
 
अयत्नसाध्या योषितस्त्विति वक्ष्यमाणाः । अभियोगमात्रसाध्या इति या
अभियोगमात्रमपेक्षन्ते नाधिकं ता अयत्नसाध्या इत्युच्यन्ते । द्वारदेशावस्था-
यिनीति पुरुषदिहक्षया द्वारदेगेऽवस्थातुं शीलं यस्याः सा चपलाभियोग-
मात्रसाध्या । प्रासादादिति प्रासादमारुह्य राजमार्गावलोकिनी । राजमार्गों
हि पुरुषाणां संनिघानात् । सतरुणेति सतरुणाः पुमांसो यंत्रेति प्राति-
वेश्यगृहे तत्रत्याभिः स्त्रीभिर्गोष्ठीयोजिनी सा चापल्यं द्योतयति । सततप्रे-
क्षिणी चेति या सततं प्रेक्षते सा तस्य साध्या । प्रेक्षितेति नायक्रेन पार्श्व-
विलोकिनी या पार्श्वमवलोकयति क्रिमन्येन दृष्टास्मीति सापि चापल्यं कथ-
यति । निष्कारणमिति या तु दौः शील्यादिकं विनेति सपल्याधिविन्ना
युक्तामर्षात्परपुरुषमिच्छति । भर्तृद्वेषिणीगुणवन्तमपि भर्तारमनिच्छन्ती
विद्विष्टा चेति भर्ता यां द्वेष्टि द्वे अपि चञ्चले । परिहारहीना निप्परिहारा
 
१. 'अप्रयत्न'. २ 'पार्श्वावलोकिनी'. ३. 'अविशेषज्ञतया'. ४. 'चोप्प'.
५. 'अत्रेति'.