This page has not been fully proofread.

२ अध्यायः]
 
४ मार्याधिकारिकमधिकरणम् ।
 
२४३
 
दित्रयं परिहर्तुमिच्छेत् । नायकचापलं वैदग्ध्यख्यापनेनैव । प्रजानुत्पत्तौ
स्वयमेव । अन्यथा तेन कर्तव्यमेव । सापत्रके चोदयेत् कुरु विवाहमिति ।
दारिकोत्पत्तावप्ययमेव क्रमः । स्त्रीपरिग्रहस्य पुत्रफलकत्वात् ।
 
अधिविद्यमाना च यावच्छक्तियोगादात्मनोऽधिकत्वेन स्थिति
कारयेत् ॥
 
दे
 
अधिविद्यमानेति सापत्ने युज्यमाना न त्वधिविन्ना । यावच्छतीति या-
वती शक्तिस्तदपेक्षयात्मनः स्थितिं कारयेत् । अधिकत्वेनेति सपत्न्याः स
काशादाधिक्येनेत्यर्थः ।
 
अधिविना तु किं कुर्यादित्याह-
आगतां चैनां भंगिनीवदीक्षेत । नायकविदितं च प्रादोपिकं
विधिमतीव यत्नादस्याः कारयेत् । सौभाग्यजं वैकृतमुत्सेकं वास्या
नाद्रियेत ॥
 
नायकविदितमिति यथा नायको जानात्यनया कारितमिति । प्रदोपिकं
प्रदोषभवं संस्कारम् । अतियत्नादनिच्छन्त्या अपि तस्याः स्खेहख्यापनार्थ
परिचारिकया कारयेत् । सौभाग्यजं बैकृतं यदहंकृत्या व्याहृतम् । औ-
त्सुक्यमुत्सेकं चित्तविकारं नाद्रियेत नापेक्षेत । अभिभवभयात् ।
 
भर्तरि प्रमाद्यन्तीमुपेक्षेत । यत्र मन्येतार्थमियं स्वयमपि प्रतिप
त्स्यत इति तत्रैनामादरत एवानुशिष्यात् ॥
 
भर्तरीति भर्तृविषये प्रमाद्यन्तीं प्रमादं यान्तीमुपेक्षेत । अनेनैव स्खलि-
तदोषेण दौर्भाग्यं स्यादिति । यत्रेति यस्मिन्प्रमादे मन्येत नायकसं-
भोगार्थमियं कृता सपत्नी स्वयमेव प्रतिपत्स्यते प्रमादो मा भूदिति तत्रैनां
स्नेहख्यापनार्थमादरतोऽनुशिष्यात्पुनर्मा कार्पीरिति ।
 

 
+
 
दे
 
--
 
नायकसंथवे च रहसि विशेपानधिकान्दर्शयेत् ॥
 
नायकसंश्रवे चेति नायकस्य श्रुतिगोचरे सति । रहसि च यत्रान्यो न शृ-
णोति । विशेषानिति कलाविशेषान् अधिकानिति ये नायकस्य न दर्शिताः ।
तद्दर्शने झुभावपि स्निह्यतः ।
 
१. 'तु'. २. 'भगिनिकामिव वीक्षेत्'. ३. 'इम च.