This page has not been fully proofread.

२४०
 
कामसूत्रम् ।
 
२१ आदितोऽध्यायः]
 
चिद्दानम् । स्वकर्मसु भृत्यजन नियमनमुत्सवेषु चास्य पूजनमित्ये-
कचारिणीवृत्तम् ॥
 
न्यायत इति गुणजातिवयोपेक्षया । पूजनं स्वीकरणाथै परिचयधर्मार्थ :
च । तत्पारतत्र्यं तद्वचनानुष्ठानात् । अनुत्तरवादिता तयोः प्रत्युत्तरं न
देयम् । परिमिताप्रचण्डालापकरणमिति तयोरप्रतः खल्पं च मृदु च ब्रू-
यात् । अनुच्चैर्हासस्तत्समीपे । तत्प्रियाप्रियेष्विति तयोरिष्टानिष्टेषु
स्वप्रियाप्रियेष्विव वृत्तिर्यथात्मनः प्रियाप्रियौ भवतः । भोगेपु महत्स्वपि
सत्खनु त्सेको लाघवपरिहारायै चित्तविकारो न कर्तव्यः । परिजनलोकस्य
सर्वदा दाक्षिण्यमुपसंग्रहार्थम् । अनिवेद्य न कस्मैचिद्दानं सपुत्राया अपि
स्वातन्त्र्य परिहारार्थम् । स्वकर्मस्विति यो यन्त्र नियुक्तस्तत्र तस्य नियमनं
कर्मणां निपातनार्थम् (?) । अस्येति भृत्यजनस्य । पूजनं पानभोजना-
दिना । एकचारिणीवृत्तं द्वात्रिंशं प्रकरणम् ॥
 
एकचारिण्याः संनिहिते नायके वृत्तमुक्तम्, प्रोपिते तु तद्वृत्तशेषभूता
प्रवासचर्यारम्यते-
गुरुजनमूल इति श्वश्रूजनसमीपे शयनमात्मविशुष्यर्थम् । तदभिमतेति
गुरुजनाभिमतस्य कार्यस्यानुष्ठानमानुकूल्यख्यापनार्थम् । अर्जने प्रयत्न इति
नायकस्य येऽभिमता न च तेनार्जितास्तेषाम् ।
 
निसनैमित्तिकेषु कर्मसूचितो व्ययः । तदारव्धानां च कर्मणां
समापने मतिः ॥
 
s
 
१. 'सुहत्परिजन'. २. 'मद्गल्य'. ३. 'ग्रहान् ४. 'शय्या गुरुसमीपे'. ५. 'प्रति-
पत्तिः'. ६. 'उपार्जने. ७. 'प्रयन्नः'.
 
1
 
प्रवासे मैङ्गलमात्राभरणा देवतोपवासपरा वार्तायां स्थिता ग्रैं-
हानवेक्षेत ॥
 
वार्तायां स्थितेति नायकवार्तान्वेषणपरेत्यर्थः । गृहानवेक्षेतेति तात्स्थ्या- 1
कर्माण्याह ।
 
शय्या च गुरुजनमूले । तदभिमता कार्यनिष्पत्तिः । नायका-
भिमतानां चार्थानामैर्जने प्रतिसंस्कारे च यत्नः ॥
 
1