This page has not been fully proofread.

ET
 

 

 

 

 
R
 
BLA
 
१ अध्यायः]
 
४ भार्याधिकारिकमधिकरणम् ।
 
२३९
 
मथितं चापरं भवति । तैलगुडयोः करणं सर्पपेक्षुकाण्डपीडनात् । कर्पासस्य
सूत्रकरणम् । वानमाच्छादनार्थम् । शिक्यस्य माण्डारोपणार्थम् । रज्ज्वा
जलोद्धरणार्थम् । पाशस्य पशुवन्धनार्थम् । वल्कलस्य रज्ज्वाद्यर्थे संग्रह -
णम् । कुट्टनं धान्यानाम् । कण्डनं तण्डुलानाम् । तयोरवेक्षणं परीक्षणम् ।
 
आचामस्य मण्डस्य च पानार्थं चेटिकादिषूपयोजनम् । तुषाणां रन्धनलेप-
नादिपु । कणानां क्षुद्रतण्डुलानां कुक्कुटादिषु । कुटीनां तण्डुलपरागाणां
गोमेषादिषु । अङ्गाराणां महानसादुत्पन्नानां लोहमाण्डकरणादिपु । भृत्या
 
ये वहिरन्तः कर्मसु नियुक्ताः । तेषां वेतनं प्रतिमासं प्रतिवर्षं वा यो नि-
बन्धः । भरणं प्रतिदिनं भग्नकं (?) तयोर्ज्ञानं देशकालकर्मवशेन । कृषि-
पशुपालनचिन्तेति कर्षणवापनरोपणादिप्रत्यवेक्षणम् । प्रत्यहायव्ययस्य पि-
ण्डीकरणमेकीकरणमिति । विद्यादित्येतद्धृतकरणादि ।
 
तज्जघन्यानां चे जीर्णवाससां संचयस्तैर्विविधरागैः शुद्धैर्वा कृ-
तकर्मणां परिचारकाणामनुग्रहो मानार्येषु च दानमन्यत्र वोपयोगः ॥
तज्जघन्यानामिति नायकोपभुक्तानाम् । तैः संचितैः । कृतकर्मणामिति
यैः कर्म कृतम् । मानार्थेषु चेति मान एवार्थो येषाम् । ते हि तैर्दत्तैर्मा-
निता भवन्ति । अन्यत्र वेति दीपवर्त्यादिपु ।
 
सुराकुम्भीनामासवकुम्भीनां च स्थापनं तदुपयोगः क्रॅयविक्र-
यावायव्ययावेक्षणम् ॥
 
स्थापनमिति प्रच्छन्नम् । तदुपयोग इति कार्यवशात्सुरादीनामुपयोज-
नम् । क्रयविक्रयौ समर्घमहर्षतया । आयव्ययावल्पमहत्तयावेक्षेत ।
 
नायकमित्राणां च सगनुलेपनतम्बूलदानैः पूजनं न्यायतः ।
वश्वशुर परिचर्या तत्परतत्र्यमनुत्तरवादिता परिमिताप्रचण्डा-
लापकरणमनुचैर्हासः । तत्प्रियाप्रियेषु स्वप्रियाप्रियेष्विव हृत्तिः ।
भोगेष्वनुत्सेकः । परिजने दाक्षिण्यम् । नायकस्यानिवेद्य न कस्मै
 
१. 'च' पुस्तकान्तरे नास्ति. २. 'निचयैर्विविध'. ३ 'उत्सवे मानार्थिपु दान'
४. 'कुण्डीना. ५. 'क्रय विक्रयव्ययावेक्षणम्' ६. 'धूपताम्बूल'. ७. 'न्यायतश्च'.