This page has not been fully proofread.

कामसूत्रम् ।
 
१९ आदितोऽध्यायः
 
तत्प्रयुक्तानामिति बाह्यानामभियोगानाम् । आनुलोम्येन येन न वि
मुखीभवति । आभ्यन्तरमधिकृत्याह - परिप्वक्तेति । न विकृतिमिति ।
मा ज्ञासीन्नायको मामुद्विग्नामिति हेतोरित्यर्थः । आकारमिति नायकस्य
भावसूचकमाकारं प्रतिगृह्णीयात् । न प्रत्याचक्षीत । तत्रापि लक्ष्णम-
स्फुटम् । क्रियाविशेषणमेतत् । अजानतीवेति घाष्टर्चपरिहारार्थम् । व
लात्कार इति । तथा कार्ये यथा हठाद्वदनं गृह्णातीत्यर्थः । रतिभावनामि-
ति । आत्मनो व्युत्पत्तिं नायकेन यदा साम्यर्थ्यते खगुह्ये तत्पाणिन्यासेन
तदा कृच्छ्रान्नायकगुणस्पर्शनम् ।
 
तत्रापि विशेषमाह -
 
२२४
 
अभ्यर्थितापि नातिविता स्वयं स्यात् । अन्यत्रीनिश्चयका -
लात् । यदा तु मन्येतानुरक्तो मैयि न व्यावर्तिष्यत इति तदैवैनमें-
भियुञ्जानं वालभावमोक्षाय खरयेत् । विमुक्तकन्याभावा च वि-
श्वास्येषु प्रकाशयेत् । इति प्रयोज्यस्योपावर्तनम् ॥
 
नातिविवृतेति । भावाङ्गप्रत्यङ्गदर्शनेनेत्यर्थः । तत्र हेतु:-अनिश्च
येति । यदा त्विति । न व्यावर्तिप्यते न मां त्यक्ष्यति । अभियुज्जानं प्र-
च्छन्नप्रदेशे । वलभावमोक्षायेति गान्धर्वविधिपूर्वकं कौमारहरणाय त्वर-
येत् । विश्वास्येषु सखीधात्रेय्यादिपु । प्रकाशयेत् गान्धर्वेण विवाहेनाह-
मूढेति ॥ इति प्रयोज्यस्योपावर्तनमेकोनत्रिंशं प्रकरणम् ॥
 
यदा प्रयोज्यमुपावर्तमाना बहुभिरभियुज्यते तदाभियोगतः कन्यायाः
प्रतिपत्तिरुच्यते । अभियोगं दृष्ट्वा कन्याया अनुष्ठानमित्यर्थः ।
भवन्ति चात्र लोकाः -
 
कन्याभियुज्यमाना तु यं मन्येताश्रयं सुखम् ।
अनुकूलं च वश्यं च तस्य कुर्यात्परिग्रहम् ॥
 
१. 'अभ्यर्थ्यमानापि तु': 'अभ्यर्थितापि न विटता. २. 'नियतकालात्'. ३. 'अय
न व्यावर्तयिष्यत इति'. ४. 'अभियुञ्जानं वालभावाद्विमोक्षयेत्'; 'अभियुआना बाल-
भावविमोक्षणाय'; 'अभियुजाना वालभावं विमोक्षेत्. ५. 'स्खोपावर्तनम्'. ६. 'बाल-
भावमोचनाय'. ७. 'अपि युज्यते'. ८. 'भवन्ति चात्र श्लोकाः' इति पुस्तकान्तरे ना•
स्त्रि. एकस्मिन्पुस्तके च भवन्ति चात्र' एतावदेवास्त्रि.