This page has not been fully proofread.

४ अध्यायः]
 
३ कन्यासंप्रयुक्तकमधिकरणम् ।
 
२२१
 
यिन्यो रागवसञ्ध भवन्ति । न च पुरुपं प्रत्याचक्षते । तस्मात-
त्कालं प्रयोजयितव्या इति मायोवादः ॥
 
प्रदोष इति रात्रिप्रारम्भे । निशि रात्रौ त्रियामालक्षणायाम् । तत्रा-
प्यन्धकारे प्रतार्यसर्वस्त्रीप्रतिपत्त्यर्थम् । मन्दसाध्वसाः कैश्चिददृश्यमान-
त्वात् । रागवत्यः संप्रयोगाभिलापिण्यः । न प्रत्याचक्षते न निषेधन्ति ।
तस्मात्तत्कालमिति । अत्यन्तसंयोगे द्वितीया । प्रयोजयितव्या योज्याः ।
वाञ्छितकार्येषु ।
 
एक पुरुषाभियोगानां त्वसंभवे गृहीतार्थया घात्रेयिकया सख्या
वा तस्यामन्तर्भूतया तमर्थमनिर्वदन्त्या सघैनामकमौनाययेत् । ततो
यथोक्तमभियुञ्जीत ॥
 
एकेति । विप्रकृष्टत्वात्खयमेकस्याभियोगो न संभवति । सहायमपेक्ष-
ते । गृहीतार्थयेति नायकोऽपि नायिकां समीपमानयितुमिच्छतीत्येतद्रूपार्थ-
ज्ञानवत्या । अस्यामन्तर्भूतया नायिकायां प्रभवन्त्या । तादृशी तु धात्रे-
यिका सखी वा । अर्थ नायकपार्श्वगमनरूपम् । अनिवदन्त्या अन्यव्य-
पदेशिन्येत्यर्थः । ततो यथोक्तमिति द्यूतक्रीडनकेषु विर्वेदमाना इति
यथासंभवं पूर्वोक्तं योज्यमित्यर्थः ।
 
खां वा परिचारिकामादावेव सखीत्वेनास्या: मणिदध्यात् ॥
खामिति सहायार्थमिति भावः ।
 
यज्ञे विवाहे यात्रायासुत्सवे व्यसने प्रेक्षणकव्याप्ते जने तत्र
तत्र च दृष्टेङ्गिताकारां परीक्षितभावामेकाकिनीमुपक्रमेत । नहि
दृष्टभावा योषितो देशे काले च मर्युज्यमाना व्यावर्तन्त इति
वात्स्यायनः । इँत्येकपुरुपाभियोगाः ॥
 
यज्ञ इति । यज्ञादयो लोकव्यग्रत्वहेतवः । तत्र तत्रेति । अन्यत्रा-
प्यनुक्त इत्यर्थः । परीक्षितभावामिति । नेयं शुष्कप्रतिग्राहिणी द्विधाभू-
१. 'तस्मात्काल.' २. 'तस्यामाविर्भूतया'. ३. 'आरोपयेत्'. ४. 'विवादकेपु.
५. 'प्रेक्षावृत्ते जने'; 'प्रेक्षणकथाप्रवृत्ते जने'. ६. 'प्रयोज्यमाना'. ७. 'इति' इति
पुस्तकान्तरे नास्ति.