This page has not been fully proofread.

३ अध्यायः]
 
३ कन्यासंप्रयुक्तकमधिकरणम् ।
 
२११
 
लक्तकमनः
 
शिलाहरितालहिङ्गुलकश्यामवर्णकादीनां तथा चन्दन-
कुङ्कुमयोः पूगफलानां पत्राणां कालयुक्तानां च शक्तिविपये म
च्छन्नं दानं प्रकाशद्रव्याणां च मेकाशम् । यथा च सर्वाभिप्रायसं-
बर्षकमेनं मन्येत तथा प्रयतितव्यम् । बीक्षणे च प्रच्छन्नमर्थयेत् ।
तथा कथायोजनम् । प्रच्छन्नदानस्य तु कारणमात्मनो गुरुजना-
दयं ख्यापयेत् । देयस्य चान्येन स्पृहणीयत्वमिति । वर्धमानानु-
रागं चाख्यानके मनः कुर्वतीमन्वर्थाभिः कथाभिश्चित्तहारिणीभिश्र
रञ्जयेत् । विस्मयेषु गॅसह्यमानामिन्द्रजालैः प्रयोगैर्विस्मापयेत् । क-
लासु कौतुकिनीं तत्कौशलेन गीतमियां श्रुतिहरैर्गीतैः । आश्वयु-
ज्यामष्टमी चन्द्रके कौमुद्यामुत्सवेषु यात्रायां ग्रहणे गृहाचारे वा
विचित्रैरापीडैः कर्णपत्रम: सिक्यकमधानैखालीयकभूपणदा-
नैश्च । नो चेद्दोषकराणि मन्येत । अन्यपुरुपविशेपाभिज्ञतया धात्रे-
यिकास्याः पुरुषमहत्तौ चातुःपष्टिकान्योगान्ग्राहयेत् । तेंद्रहणो-
पदेशेन च प्रयोज्यायां रतिकौशलमात्मनः प्रकाशयेत् । उदारवे-
षश्च स्वयमेनुपहतदर्शनथ स्यात् । भावं च कुर्वती मिङ्गिताकारैः
सूचयेत् । युवतयो हि संसृष्टमभीक्ष्णदर्शनं च पुरुपं प्रथमं कामय-
न्ते । कामयमाना अपि तु नाभियुञ्जत इति प्रायोवादः । 'इति
वालायामुपक्रमाः ॥
 
अस्यामिति नायिकायां विश्वास्याम् । निरन्तरामनवच्छिन्नां प्रीतिं
कुर्यात् । सापि हि धात्रेयिका मत्कार्ये करिष्यतीति परिचयाश्चाववुध्येत
प्रीतिं किमप्यस्यामपि करोतीति । धात्रेयिकां धात्र्या दुहितरम् । प्रियं
तदात्वे सुखकरम् । हितमायत्याम् । अधिकोपग्रहे फलमाह -सा हीति ।
 
१. 'ताम्बूलपत्राणी'. २. 'प्रकाश:'. ३. 'वीक्षणेन च प्रच्छन्नमर्पयेत् ४. 'वर्ध-
मानानुरागा'; 'वर्धमानानुरागक'. ५. 'प्रयुज्यमानामैन्द्रजालैयोंगेः'; 'प्रयुज्यमान ऐन्द्र-
जालैः'. ६. 'वस्त्र' इति पुस्तकान्तरे नास्ति. ७. 'विशेषाभिज्ञां धात्रेयिकां चास्याः
पुरुषप्रवृत्तान्'. ८. 'तग्रहणापदेशेन च प्रयोज्यायाः'. ९. 'अपहत - १. १०. 'विद्यात्'.
११. 'इति' इति पुस्तकान्तरे नास्ति १२. 'अस्यामिति यां नायिका विश्वासां मन्येत
तया सह. '