This page has not been fully proofread.

२१०
 
कामसूत्रम् ।
 
·१८ आदितोऽध्यायः]
 
नादाय त्रीहिपु क्षिप्त्वा संमिथ्य च तावतो भागान्करोति । अतस्ते य
थेच्छमेकैकं भागमादाय रूपकमन्विप्यन्ते । तत्र यो न लभते सोन्य-
द्ददाति । अङ्गुलिताडितकामिति । यत्रैकं निमीलितनेत्रमन्यैर्ललाटे आ-
हत्य केनाभिहतोऽसीति प्रश्नः । अन्यानि च देश्यानि मण्डूकिकैक-
पादिकादीनि । एते प्रायशो बालस्योपक्रमाः ।
 
यूनस्तु ये प्रायशस्तानाह -
 
यां च विश्वास्यास्यां मन्येत तया सह निरन्तरां प्रीतिं कुर्यात् ।
परिचयांश्च बुध्येत । धात्रेयिकां चास्याः प्रियहिताभ्यामधिकमु-
पगृह्णीयात् । सा हि प्रीयमाणा विदिताकाराप्यप्रत्यादिशन्ती तं तां
च योजयितुं शक्नुयात् । अनभिहितापि मैत्याचार्यकम् । अविदि-
ताकारापि हि गुणानेवानुरागात्मकाशयेत् । यथा प्रयोज्यानुर-
ज्येत । यत्र यत्र च कौतुकं प्रयोज्यायास्तदनु भविश्य साधयेत् ।
क्रीडनकद्रव्याणि यान्यपूर्वाणि यान्यन्यासां विरैलशो विद्येरं-
स्तान्यस्या ॲयनेन संपादयेत् । तत्र कन्दुकमनेकभक्तिचित्रमल्प-
कालान्तरितमन्यदन्यच्च संदर्शयेत् । तथा सूत्रदारुगवलगजदन्त-
मयीर्दुहितका मधूच्छिष्टपिष्टमृण्मयीच । भक्तपाकार्थमस्या महान-
सिकस्य च दर्शनम् । काष्ठमेद्रको संयुक्तयोथ स्त्रीपुंसयोरजैड
कानां देवकुलगृहकाणां मृद्विदलकाष्ठविनिर्मितानां शुकपरभृतमदन-
सारिकालावककुक्कुटतित्तिरिपञ्जरकाणां च विचित्राकृतिसंयुक्ता
नां जलभाजनानां च 'यन्त्रिकाणां वीणिकानां पँटोलिकानाम-
१. 'पादिकादीनि वेडिकादीनि'. २. 'अस्यां' इति पुस्तकान्तरे नास्ति ३. 'वा
प्रत्याचार्यकं नायकस्य'; 'प्रत्याचार्यकं प्रतिनायकेन'; 'वा प्रीत्या नायकस्य'. ४. 'विदिता-
कारापि'. ५. 'वापूर्वाणि'. ६० 'क्कचिद्विरलश:'. ७. 'प्रयत्नेन'. ८. 'मयीं दुहि
तृकां'. ९. 'मृण्मयीच देयादिति'. १०. 'भक्तपाकार्थस्य महानसस्य प्रदर्शनम्'; 'भक्त-
पाकार्थसाधनमस्या महानसस्य प्रदर्शनम्'; 'भक्तिपाकार्थमस्या महानसस्य च दर्शनम् .
११. 'काष्ठमेण्ढकयोश्च'; 'काष्ठसंप्रयुक्तयोमँपयोस्तथैवाजेडकाना'; 'काष्ठसंप्रयुक्तकयो-
मेंपयोथ तथैवाजैढकगजानां'. १२. 'यन्त्रकाणां'; 'विविधाना यन्त्राणां'. १३. पि.
ण्डोलिकाना कण्डोलिकानां पेहालकानां'; 'पिण्डोलिकानां पटतिकानां ●