This page has not been fully proofread.

}
 
1
 
३ कन्यासंप्रयुक्तकमधिकरणम् ।
 
सहसा वाप्युपक्रान्ता कन्याचित्तमविन्दता ।
भयं वित्रासद्गं सद्यो द्वेषं च गच्छति ॥
सा प्रीतियोगमैप्राप्ता तेनोद्वेगेन दूषिता ।
पुरुषद्वेषिणी वा स्याद्विद्विष्टा वा ततोऽन्यगा ॥
 
३ अध्यायः]
 
२०७
 
इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे
कन्याविनम्भणं द्वितीयोऽध्यायः ।
 
अतिलज्जान्वितेति । अस्मात्कारणात्कन्या नोपेक्षणीया । अनेन त्रिरात्रं
निर्वचनं पश्यन्ती निर्विद्येत परिमवेञ्चेत्यस्य प्रपञ्चः । उपक्रान्तेत्युपस-
पिता । भयं यतो दर्शनपथेऽपि न तिष्ठति । वित्रासं तत्स्मरणाच्छरीर-
विधूननम् । उद्वेगं भोजनादिभ्यो व्यावर्तनम् । प्रीतियोगमप्राप्ता । लज्जा-
न्वितेत्युपेक्षितत्वात् । उद्वेगेन दूषिता । सहसोपक्रान्तत्वात् । पुरुषद्वेपिणी
सर्वान्पुरुषान्द्वेष्टि । सर्वोऽप्येवंविष इति द्विष्टा । प्रीतियोगमप्राप्तत्वात् ।
तैश्च तं मुक्त्वान्यं पुरुषं गच्छति । इति कन्याविसम्भणं पञ्चविंशं
प्रकरणम् ॥
 
इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धाहनाविरहकातरेण
गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाप्याया कन्यासं-
प्रयुक्तके तृतीयेऽधिकरणे कन्याविसम्मण द्वितीयोऽध्यायः ।
 
तृतीयोऽध्यायः ।
 
वरणसंविधानपूर्वकमधिगतायां विसम्मणमुक्तम् । या तु त्रियमाणा
न लभ्यते तत्र गान्धर्वादयश्चत्वारो विवाहाः । तत्रालाभकारणान्येव
तावदाह --
 
धनहीनस्तु गुणयुक्तोऽपि, मध्यस्यगुणो हीनापदेशो वा, स-
धनो वा प्रातिवेश्यः, मातृपितृभ्रातृषु च परतन्त्रः, वालवृत्तिरुचि-
प्रवेशो वा कन्यामलभ्यत्वान्न वरयेत् । वाल्यात्मभृति चैनां स्वय-
मेवानुरञ्जयेत् । तथायुक्तथ मौतुलकुलानुवर्ती दक्षिणापथे बाल एव
 
१. 'चिन्तां समुद्वेगं'. २. 'अप्राप्य'. ३. 'ततथान्य'. ४. 'उपचितप्रवेशः'.
५. 'मातुलानुवर्ती'.