This page has not been fully proofread.

१९६
 
कामसूत्रन् ।
 
१६ आदितोऽध्यायः]
 
त्यधीनमिति । परीक्षणं च मित्रखजनैः सह निरूपयाम इत्यवधिं स्थाप-
येयुः । अन्यस्त्वाह – 'गोष्ठसीताहृदवृक्षश्मशाने रिणदेवतः । चतुष्पथाच
मृत्पिण्डैः कुर्याद्दैवपरीक्षणम् ॥'
 
-
 
स्नानादिषु नियुज्यमाना वरयितारः सर्वे भविष्यतीत्युक्त्वा न
तदहरेवाभ्युपगच्छेयुः ॥
 
.
 
स्नानादिषु नियुज्यमानाः कन्यापक्षीया वरयितार ईति वृण्वन्ति
ये । सर्वमिति स्नानादिकम् । भविष्यति प्रजापतावनुकूले । तदहरेवेति ।
तं दिवसं स्नानादिभिर्नाङ्गीकुर्युः ।
 
देशप्रवृत्तिसात्म्यादा ब्राह्मप्राजापत्यार्षदेवानामन्यतमेन विवा-
हेन शास्त्रतः परिणयेत् । इति वरणविधानम् ॥
 
देशप्रवृत्तिसात्म्याद्वेति । यस्मिन्देशे या प्रवृत्तिस्तदानुकूल्यादित्यर्थः ।
ब्राह्मप्राजापत्यार्पदैवतानामिति । एषां धर्म्यत्वादन्यतमेन । तथा चोक्तम्-
'सुहृदाहृय कन्यां तु ब्रा दद्यात्स्वलंकृताम् । सह धर्मे चरेत्येवं प्राजा-
पत्योऽभिधीयते ॥ वसुग़ोमिथुनं दत्त्वा विवाहस्त्वार्ष उच्यते । अन्तर्वेद्यां
तु दैवः स्यादृत्विजे कर्म कुर्वति ॥ शास्त्रत इति गृह्योक्तेन विधिना ।
वरणसंविधानं त्रयोविंशं प्रकरणम् ॥
 
अभिजनादिभिः शीलितायामप्यनिश्चिते संवन्धे वरणाभावात्संबन्ध-
निश्चय उच्यते-
भवन्ति चात्र श्लोकाः-
समस्याद्याः सहक्रीडा विवाहाः सँगतानि च ।
समानेरेव कार्याणि नोत्तमैर्नापि वाधमैः ॥
 
समस्याद्या इति संभूय क्रीडामादिं कृत्वा । संगतानि सख्यानि ।
तादृशैरिति समानैः । तुल्यजात्यभिजनद्रव्यायतित्वात् ।
 
तेन समानधर्मोत्तमसंबन्धिभेदात्संवन्धस्त्रिविधः । तस्य कार्यद्वारेण
लक्षणमाह-
१. 'इति ये विति'. २. 'विधीयते'. ३. 'संवन्धि -. ४. 'समस्याद्या'. ५. 'म-
इलानि'. ६. 'सदृशैः'. ७. 'च'.
 
m