This page has not been fully proofread.

१९२
 
कामसूत्रम् ।
 
१६ आदितोऽध्यायः ]
 
तस्या इति शीलितायाः । वरणे याचने । मातापितरौ नायकेन मि-
त्रजनमभिघाय प्रेरितौ प्रयतेताम् । वैरयितृपुरुषप्रेरणेन संबन्धिनो ये
नायककुले संवन्धं कृतवन्तः । मित्राणि च नायकस्य प्रयतेरन्नित्येव ।
गृहीतवाक्यानि । तद्वचनस्यानतिक्रमणीयत्वात् । उभयसंबद्धानि मातृ-
संवन्धेन पितृसंवन्धेन च ।
 
तान्यन्येषां वरयितॄणां दोपान्प्रत्यक्षानागमिकांच श्रावयेयुः ।
कौलान्पौरुपेयानभिप्रायसंवर्धकांश्च नायकगुणान् । विशेषतच क-
न्यामातुरनुकूलांस्तदात्वायतियुक्तान्दर्शयेयुः ॥
 
तानीति मित्राणि । अन्येपामिति नायकादन्ये ये वरयितारः । 'वर
ईप्सायाम्' अदन्तश्चौरादिकः । प्रत्यक्षान्दोषान्विरूपकान्धकुब्जादीन् ।
आगमिकान्सामुद्रोक्तान् । 'आगामिकान्' इति पाठान्तरम् । भाविन इ-
त्यर्थः । श्रावयेयुः । तस्याः पितरावित्यर्थात् । कौलान्कुले भवान् शील-
शौण्डीर्यादीन नायकगुणान् । पौरुपेयान्पुरुषकारनिष्पन्नान् शास्त्रकला-
ग्रहणादीन् । अभिप्रायसंवर्धकांश्चेति पित्रोः कन्यादानाभिप्रायं संवर्ध-
यन्ति थे । विशेषतः कन्यामातुर्येऽनुकूला भवन्ति ते बाल्यवयस्त्वादयः ।
तदात्वायतियुक्तानिति वर्तमानेन अनागतेन च कालेन फैलदानात्संयु-
तान् । 'तँत्कालस्तु तदात्वं स्यादायतिः काल उत्तरः' इत्यमरः । दर्श-
येयुः । मित्राणीत्येव ।
दैवमधिकृत्याह-
दैवचिन्तकरूपश्च शकुननिमित्तग्रहलग्नवललक्षणदर्शनेन नाय-
कस्य भविष्यन्तमर्थसंयोगं कल्याणमनुवर्णयेत् ॥
 
दैवचिन्तकरूपश्चेति सांवत्सरव्यञ्जनो नायकप्रहितः । शान्तायां
दिशि रटतः काकादेः शकुनस्य । निमित्तस्य तज्जातादेः । शुभग्रहाणां
 
१. 'वरयितुं'. २. 'प्रत्यक्षा नागरिकाः सुखं श्रावयेयु.'. ३. 'पौरुपानभिप्रायसंवर्धनान-
न्यांथ'. ४. 'गुणांच'. ५. 'विरूपकाकुण्ठादीन्'. ६. 'फलदत्वात्'. ७. 'तत्कालस्तु-'
इत्यादि पुस्तकान्तरे नास्ति. ८. 'उपश्रुतिशकुन-'. ९. 'ग्रहवललग्न - १०. 'नक्षत्रद-
शन.'. ११. 'अनुवर्तयेत् .