This page has not been fully proofread.

१० अध्यायः ]
 
२ सांप्रयोगिकमधिकरणम् ।
 
इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे
रतारम्भावसानिकं रतविशेषाः प्रणयकलहश्च दशमोऽध्यायः ।
आदितः पञ्चदश ।
 
१८९
 
कन्याभिरिति । पुनर्मूः परयोपित्येवान्तर्भूता । सैव हि विधवा पुनर्भ-
वतीति । वेश्येति वक्तव्ये गणिकाग्रहणं योषिदपि चतुःषष्टिविचक्षणेति
दर्शनार्थम् । भावत इति भावेन हेतुना । बहुमानेन गौरवेण । प्रणयक-
लहो द्वाविशं प्रकरणम् ।
 
इति श्रीवात्स्यायनीयकामसूत्रटीकाया जयमङ्गलाभिधानायां विदग्धाहनाविरहका-
तरेण गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां सांप्रयोगिके
द्वितीयेऽधिकरणे रतारम्भावसानिक रतविशेषाः प्रणयकलहथ दशमोऽध्यायः ।
 
समाप्तं चेदं सांप्रयोगिकं द्वितीयमधिकरणम् ।