This page has not been fully proofread.

१० अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
१८३
 
विधिना । अनुरज्यत इति पश्चाद्रागेण संश्लिष्यते । कारणेन कार्योपचा-
रान्मिथुनमेव रतमित्युक्तम् । आहार्यरागम् । तत्र रागस्योत्पाद्यमानत्वात् ।
तत्र चातुःषष्टिकैर्योगैः सात्म्यानुविद्धैः संधुक्ष्य संधुक्ष्य रागं
प्रवर्तेत । तत्कार्यहेतोरन्यत्र सक्तयोर्वा कृत्रिमरागम् ॥
 
चातुःषष्टिकैरिति आलिङ्गनादिभिर्योगैः । सात्म्यानुविद्धैर्यस्य यैः सात्म्यं
तदुक्तैः । रागमिच्छामात्रमात्मनः स्त्रियाश्च संदीप्य प्रवर्तेत । कार्यहेतो-
रिति । अर्थादनर्थप्रतीकाराद्वा । न रागात् । अन्यत्र सक्तयोर्वेति । अ-
न्यस्मिन्पुंसि स्त्रीसक्ता पुमानप्यन्यस्यां स्त्रियाम् । तयोर्यदनुरोधाद्रतं कृ-
त्रिमरागम् । उभयत्रापि स्वाभाविकरागस्यानुत्पत्तेः ।
 
तत्र समुच्चयेन योगाशास्त्रतः पश्येत् ॥
 
समुच्चयेनेति न विकल्पेन । द्वयोर्योगयोरन्यतरयोगे स्वाभाविकराग-
स्यानुत्पत्तेः । तस्मात्समुच्चयेन सर्वानेवालिङ्गनादिप्रयोगान्प्रयोगकाले प
श्येत् । तत्रापि शास्त्रतः । तदुक्तस्थानकालस्वभावानपेक्षयेत्यर्थः ।
अन्यत्र सक्तयोरित्यस्य विशेषेमाह-
-
 
पुरुषस्तु हृदयमियामन्यां मनसि निधाय व्यवहरेत् । संमयो-
गात्प्रभृति रतिं यावत् । अतस्तव्यवहितरागम् ॥
 
पुरुष इति । योऽन्यप्रसक्तोऽप्यमावितसंतानस्तस्यापरस्यामपि राग
उत्पद्यत एव अस्वाभाविकत्वात् त्रिमुच्यते । यस्तु संभावितसंतानः
सोऽन्यस्यां न रमते । रागाभावात् । यदा तु तामेव हृदयप्रियामिष्टां मन-
साभिध्याय चेतसि रागमुत्पाद्य संप्रयोगात्प्रभृति रतिं यावद्वयवहरेत्प्रव
र्तेत तदा तद्व्यवहितरागमित्युच्यते । हृदयप्रियया रागस्य व्यवहित -
त्वात् । एवं योषिदपि हृदयप्रियं निधायेति योज्यम् । अत्र समुच्चयेन
योगानित्ययमेवोपचारः ।
 
स्वाभाविकाहार्यकृत्रिमरागभेदात्रयो नायका नायिकाश्च । तत्र सह-
शसंयोगे त्रीणि शुद्धानि । विपर्यये षट् संकीर्णानि । तत्र संकीर्णानेवो-
१. 'कृत्रिमं रागम्'. २. 'विशेषणमाह'. ३. 'यत्र'. ४. 'कृतम्'. ५. 'योगात्'.